________________ नित्य नियम पूजा देवाश्चतुर्णिकायाः / 1 / आदितस्त्रिषु पीतान्तलेश्याः 2 / दशाष्ट पंव-द्वादश विकल्पा: कल्मोपपन्नपर्यंताः / 3 / इन्द्र सामानिक त्रायस्त्रिंशत्पारिषदात्मरक्ष-लोकपालानीक प्रकीर्णकामि योग्य किल्विषिकारवैकशः।४। त्रायस्त्रिंश-लोकपाल - वा व्यन्तर-ज्योतिष्का: 5 / पूर्वयोवीन्द्राः / 6 / काय प्रवीचारा आ ऐशानात् 7 शेषाः स्पर्श रूप शब्द मनः प्रवीवाराः / 8! परेऽप्रबीचाराः / 9 / भानवालिनोऽसुर नाग विद्युतसुपर्णाग्नि वात स्तगतोदधि द्वीप दिक्कु माराः / 10 / व्यन्तराः किनर किंपुरुष महो ग गन्धर्व यक्ष राक्षप भूत पिशाचाः / 11 // ज्योतिकाः सूर्याचन्द्रमस ग्रह नक्षत्र की णक तारकाश्च 12 मेकपाक्षिणाः नित्य गतयो नृलोके / 13 / तत्कृतः काल विभागः / 14 / बहिरवस्थिताः 15 वैमानिकाः / 16 / कल्पापपन्नाः कल्पातीताश्च / 17. उप. यु परि / 18 सोधर्मेशान पानकुमार-माहेन्द्र-ब्रह्म ब्रह्मात्तर लान्तव कापिष्ठ-शुक्र महाशुकसत्तार सहस्त्रारेवा नत-प्रागत. योरारणाच्युतयोनेवसु प्रत्यकेषु विजय जयन्त वैजयन्ता पराजितेषु सर्वार्थसिद्धौ च / 19 / स्थित प्रभाव सुख-द्युति लेश्या-विशुद्धोन्द्रियावधि विषय तोऽधिकाः / 20 / गति शरीर परिग्रहाभि मानता हीनाः / 21 / पीत पद्म शुक्ल लेश्या द्वित्रि शेषेषु 22 / प्राग्वेय केभ्यः कल्पाः 123 / ब्रम लोकालया लौकान्तिकाः 124 / सारस्वतादित्य ब्रह्मरूप गर्दतोय तुषिताव्याधारिष्टाश्च / 25 / विजयादिषु द्वि चरमाः 26 /