________________ नित्य नियम पूजा [ 1955 म्भो हदः / 15 / दश योजनावगाहः / 16 / तन्मध्ये योजनं पुष्करम् / 17 / तद्विगुणाहदाः पुष्कराणि च / 18 तन्निवासिन्यो देव्यः श्री ही-धति-कीर्ति-बुद्धि-लक्ष्म्यः पल्योपमस्थितयः ससा-मानिक-परिषत्काः / 19 / गंगा-सिन्धु. रोहिद्रोहि-तास्या हरिद्धरिकांताः सीता सीतोदा नारी नरकांता सुवर्ण रुप्य कूला-रक्तारक्तोदा- सरितस्तन्मध्यगाः / 20 / द्वयोर्द्वयोः पूर्व : पूर्वगाः / 21 // शेषास्त्परगाः / 22 / चतुर्दशनदीसहस्त्र-परिवृता गंगासिन्ध्वादयो नद्यः 23 / भरतः षडविंशति-पंचयोजनशत-विस्तारः षट चैकोनविंशतिभागा योजनस्य 24 तद्विगुण-द्विगुण विस्तारा वर्षधरवर्षा विदेहान्ताः / 25 उत्तरा दक्षिण-तुल्याः / 26 / भरतैरावतयोवृतिहासौ षट्-समयाभ्यामुत्सपिण्यव-सपिणीभ्याम् / 27. ताभ्याम-परा भूमयोऽवस्थिता / / 8 / एक द्वि-त्रि पत्योपमस्थितयोः हैमवतक-हारिवर्षक-दैव कुरवकाः 29 तथोत्तराः. / 30 / विदेहेषु संख्येय-कालाः / 31 / भरतस्य विष्कम्भो जम्बूद्वीपस्य नवति शत भागः 32. विर्घातकीखण्डे / 33 // पुष्कराढेच 34 प्राड्-मानुषोत्तरान्मनुष्याः।३५॥ आर्याम्लेच्छाश्च / 36 / भरतैरावत-विदेहाः कर्मभूमयोऽन्यत्र देवकुरुत्तर कुरुभ्यः / 37 / नृस्थिती परावरे त्रिपल्योपमान्तमुहुर्ते 138 तिर्यग्योनिजानां च 39 / / इति तत्वार्थाधिगमे मोक्षशास्त्र तृतीयोऽध्यायः // 3 //