________________ 194] नित्य नियम पूजा तैजसमपि / 48 / शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव / 49 / नारकसमूच्छिनो नपुसकानि / 50 न देवाः 151 / शेषास्त्रिवेदाः।५२। औपधादिक-चरमोत्तमदेहाऽसंख्येयवर्षायुषोऽनपवायुषः / 5 / इति तत्वार्थाधिगमे मोक्षशास्त्रे द्वितीयोऽध्यायः // 2 // ___ रत्न--शर्करा-बालुका-पंक--धूम--तमो--महातमःप्रभा भूमयो बनवुवाताकाश प्रतिष्ठाः सप्ताऽधोऽधः योजन 1 तासु त्रिंशत्पंचविंशति-प बदशदश त्रि-पंचोन क-नरकशतसहस्त्राणि-पंव-चैव यथाक्रमः / 2 / नारका नित्याऽशुभतरलेश्या-परिणाम-देह-वेदना-विक्रियाः 3 परस्परोदीरितदुःखाः / 4 संश्लिष्टाऽसुरोदीरितः दुःखाश्चमाक चतुर्थाः / 5 तेष्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविंशति-त्रपर्सिशत्सागरोपमा सत्यानां परा स्थितिः 6 / जम्बूद्वीप लवणोदादयः शुभनामानो द्वीप समुद्राः 7 द्विह्निविष्कम्भाः पूर्व-पूर्व परिक्षे. पिणो वलयाकृतयः 8 तन्मध्ये मेरुनाभिध तो योजन शत सहस्त्र विष्कम्भो जम्बूद्वीपः / 9 / भरत हैमवत-हरि विदेह रम्यक हैरण्यवतैरावतवर्षाः क्षेत्राणि 110 / तद्विभाजिनः पूर्वापरायता हिम वन्महाहिमवनिषध-नील रुक्मि शिखरिणो वर्षे धर-पर्वताः / 11 / हेमार्जुन तपनीय वैडूर्यरजत हेम मयाः / 12 / मणिविचित्र पार्वा उपरि मूले च तुल्य-विस्ताराः 13, पन महापद्म-तिगिच्छ केशरि-महापुण्डरीक पुण्डरीका