________________ मित्य नियम पूजा [ 193 च / 7 उपयोगो लक्षणं 8 स द्विविधोऽष्टचतुर्भेदः 9 // संसारिणो मुक्ताश्च / 10 समनस्काऽमनस्का: 11 संसा.. रिणस्त्रस-स्थावराः / 12 पृथिव्यप्तेजो-वायुः वनस्पतयः स्थावराः / 13 / द्वीन्द्रियाद यस्त्रसाः / 14 / पंचेन्द्रियाणि / 15 / द्विविधानि 16: निर्तुत्युपकरणे द्रव्येन्द्रियम् / 17 / लब्ध्युपयोगी भावेन्द्रियं 18 / स्पर्शन-रसनाघ्राण-चक्षक्षोत्राणि / 19 स्पर्श-रस-गंध-वर्ण-शब्दास्ताः 20 श्रुतमनिन्द्रियस्य / 21 / वनस्पत्यन्तानामेकं / 22 कृमि पिपीलिका-भ्रमरमनुष्यादीनामेकै कवृद्धानि / 23 / संज्ञिनः समनस्काः / 24 / विग्रहगतौ कर्मयोगः ।२५।अनुश्रेणि गतिः 26. अविग्रहा जीवस्य / 27 / विग्र हवती च संसारिणः प्राक्चतुर्व्यः / 28. एकसमयाऽविग्रहा।२९। एकं द्वौ त्रीवानाहारकः / 30 / संमच्छेन गर्भोपपादाजन्म 31 सचित्तशीत-संवृताः सेतरा मिश्राश्चैकशस्तधोनयः / 32 जरायुजांडज-पोतानां गर्भः / 33. देवनारकाणामुपपादः / 34 / शेषाणांसम्मूर्छनं / 35 / औदारिक-वैक्रियिकाहारक- तैजसकार्मणानि शरीराणि // 36 // परं परं सूक्ष्मं / 37 / प्रदे शतोऽसंख्येयगुणं प्राक तैजसात् / 38 / अनन्तगुणे परे / 39 / अप्रतीपाते / 40 / अनादि संबंधे च 41 सर्वस्य / 42 // तदादीनि भाज्यानि-युगपदेकस्मिन्नाचतुर्म्यः १४३निरूपभोगमन्त्यं / 44 / गर्भसम्मळुनजमाद्यं / 45 / .. औपपादिकं वैक्रियिक / 46 / लब्धि-प्रत्ययं च // 47 // 13