________________ 192 ] नित्य नियम पूजा तदिन्द्रियानिन्द्रिय-निमितं / 14 // अपग्रहहावाय-धारणाः // 15 / बहु-बहुविध-क्षिपानि-सृतानुक्त घ्र वाणां सेतराणां / 16 / अर्थस्य / 17 / व्यंजनस्यावग्रहः / 18 न चक्षुरनिन्द्रियाभ्यां / 19 श्रुतं मतिपूर्वद्वयनेक द्वादश भेदं / 20 भवप्रत्ययोऽअधिदेव-नारकाणां 21: क्षयोपशम-निमित्तः षड्विकः-- ल्पःशेषाणां / 22 ऋजु विपुलमती मनः पर्यायः 23 / बिशुद्धयप्रतिपाताभ्यां तद्विशेषः 24 विशुद्धि क्षेत्र स्वामिविषयेभ्योऽवधि-मनः पर्याययोः 25 मति श्रुतयोनिबन्धो द्रव्येष्वसर्व-पर्यायेषु / 26 रुपिष्ववधेः / 27 : तदनन्तभागे मनः पर्ययस्य / 28 सर्व द्रव्य पर्यायेषु केवलस्य / 29 / एकादिनि भाज्यानि युगपदेकस्मिन्नाचतुभ्यः / 30 मति-श्रुतावधयो विपर्ययश्च / 31 / सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् 32 नैगम-संग्रह व्यवहारर्जुसूत्र-शब्द-समभिरुटैगंभूतानयाः / / ___ इति तत्त्वार्थाधिगमे मोक्षशास्त्रो प्रथमोऽध्यायः // 1 // औपशमिक-क्षायिको भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिक-पारिणामिकौ च / 1 // द्वि नवाष्टा-दशैकविंशति-त्रि-- भेदा यथाक्रमं / 2. सम्यक्त्व-चारित्रे / 3 / ज्ञान-दर्शन-दान. लाभ-भोगोपभोग-वीर्याणि च / 4 / ज्ञानाज्ञान-दर्शनलब्धयश्चतु-स्त्रित्रि-पंचभेदाः सम्यक्त्व-चारित्रसंयमासंयमाश्च / 5 गति-कषाय-लिंग-मिथ्यादर्शनाज्ञानासंयता-सिद्ध-लेश्याश्चतुश्चतुस्यकैकैकैकपड्भेदाः // 6 // जीवभव्याभव्यत्वानि.