________________ नित्य नियम पूजा [183? नात्यद्भुतं भुवन-भूषण ! भूतनाथ / भूतैगुणभूवि भवन्तमभिष्टुवन्तः, तल्या भवन्ति भवतो ननु तेन किं वा, भूत्याश्रितं य इह नात्मसमं करोति / 10 // दृष्ट्वा भवन्तमनिमेषविलोकनीयं, नान्यत्र तोषमुपयाति जनस्य चक्षुः / पीत्वा पयः शशिकर-द्युति-दुग्ध-सिन्धोः, क्षारं जलं जलनिधेरसितुक इच्छेत् // 11 // गैः शान्त-राग रूचिभिः परमाणुभिस्त्वं, निर्मापितस्त्रि-भुवनक-ललाम-भृत / तावन्त एव खलु तेऽप्यणवः पृथिव्यां, यो समानमपरं न हि रुपमस्ति / 12 / / वक्त्रं क्व ते सुर-नरोग्ग-नेत्र-हारि, निः शेष निर्जित-जगत्रितयोपमान / बिम्बं कलंक-मलिनं क्व निशाकरस्य, यद्वासरे भवति पाण्डु-पलाशकल्प // 13 / सम्पूर्णमण्डल-शशांक कला-कलापशुभ्रा गुणात्रिभुवनं तव लंघयन्ति / ये संश्रिता- स्त्रि-जगदीश्वर-नाथमेकं, कस्तान्निवारयति संचरतो यथेष्टम् / / 14 /