________________ 184] नित्य नियम पूषा चित्रं किमत्र यदि ते त्रिदशांगनाभि-. नीतं मनागपि मनो न विकार- मार्गम् / कल्पांत-काल-मरुता चलिताचलेन, कि मन्दराद्रि-शिखरं चलितं कदाचित् / / 15 / निधूम-वतिरपजित-तैल पुरः, कृत्स्नं जगत्त्रयमिदं प्रगटीकरोषि / गम्यो न जातु मरुतां चलिताचलानां, दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः // 16 // नास्तं कदाचिदुपयासि न राहु-गम्यः, स्पष्टीकरोषि सहसा युगपज्जगन्ति / नाम्भोधरोदर-निरुद्ध-महा-प्रभावः, सूर्यातिशायि-महिमासि मुनीन्द्र लोके / / 17 / नित्योदयं दलित-मोह-महान्धकारं, गम्यं न राहु-बदनस्य न वारिदानाम् / विभ्राजते तव मुखाब्जमनल्पकान्तिं, विद्योतयज्जगदपूर्व-शशांक बिम्बम् // 18 // किं शर्वरीषु शशिनाही विवस्वता वा, युष्मन्मुखेन्दु-दलितेषु तमः सु नाथ ! निष्पन्न-शालि-वन-शालिनि जीव लोके, कार्य कियज्जलधरैर्जल-भार-नम्रः // 19 //