________________ 182 ] नित्य नियम पूजा सोऽहं तथापि तव-भक्ति-वशान्मुनीश ! कत स्तवं विगत-शक्तिरपि प्रवृत्तिः / प्रीत्यात्म-- विर्यमविचार्य मृगो मृगेन्द्रम् , नाभ्येति किं निज-शिशोः परिपालनार्थम् / / 5 / / अल्प-श्रुतं श्रुतवतां परिहास-धाम, त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् / यत्कोकिलः किल मधौ मधुरं विरौति, तच्चाम्र-चारु-कलिका-निकरै क-हेतु // 6 // त्वत्संस्तवेन भव-संतति सन्निबद्धं, पापं क्षणात्क्षयमुपैति शरीरभाजाम् / आक्रान्त-लोकमलि-नीलमशेषमाशु, सूर्याशु-भिन्नमिव शावरमंधकारम् // 7 // मत्त्वति नाथ ! तब संस्तवनं मयेदमारभ्यते तनुधियापि तव प्रभावात् / चेतो हरिष्यति सतां नलिनी-दलेषु, मुक्ता-फल-द्युतिमुपैति नन्द-बिन्दुः 8 आस्तां तव स्तवनमस्त-समस्त-दोषं, त्वत्सङ्कथापि जगतां दुरितानि हति / दूरे सहस्त्र-किरणः कुरुते प्रभव, पद्माकरेषु जलजानि विकासमाजि // 9 //