________________ “नित्य नियम पूजा [12 आचार्य मानतुगाचार्य द्वारा रचित भक्तामर स्तोत्र =x=3 भक्तामर-प्रणत-मौलि-मणि-प्रमाणामुद्योतकं दलित-पाप-तमो-बितानम् / सम्यक् प्रणम्य जिन-पाद युगं ! युगादावालम्बनं भव-जले पततां जनानाम् // 1 // यः संस्तुतः सकल वाङ्गमय-सत्वबोधादुद्भुत-बुद्धि पटुभिः सुरलोक-नाथैः / स्तोत्रैजगत्रितय चित्त-हरैरुदारैः, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् / 2 / / -बुद्धया विनापि विबुधार्चित-पाद् पीठ ! स्तोतु समुद्यत-मतिर्विगत-त्रपोऽहम् / बालं विहाय जल-संस्थितमिन्दु-बिम्बमन्यः क इच्छति जनः सहसा ग्रहीतुम् // 3 // वक्तु गुणान् गुण-समुद्र ! शशांक-कांतान, कस्ते क्षमः सुर-गुरु-प्रतिमोऽपि बुद्धया / कल्पान्त-काल पवनोद्धत-नक्र चक्रं, को वा सरीतमलमम्बुनिधिं भुजाभ्यां // 4 //