________________ (4) . न्दन्तु श्रीखरतरेश्वराः // चिरं नन्दन्तु श्रीवीरशासनेश्वराः // श्रीरस्तु // कट्याणमस्तु लेखकपाठकयोः // श्रीसधर्माराधनं कृत्वा कल्याणनागस्तु ॥स्वर्गापवर्गलागस्तु // सत्सौख्यत्नागस्तु सजानः // न जूयात् सत्स्वाध्यायकारकाणाम् // पुस्तकमिदं बृहत्स्तवनावलिनामकं चन्जार्कयोः वाच्यमानं चिरं नन्दतु श्रमणादिसंघैः // विक्रमसंवत् १एन, शाके १०४ए, हिजरीसन् 1345, इस्वीसन्-१ए, नन्दीवर्द्धनसंवत्सर 2496, श्रीवीरनिर्वाणात् 2454 फागुन शुक्ल तृतीयायां तारिख 24 फरवरी मास 2 शुक्रे श्रीइन्पुरनगरे उ / श्रीजयसागरगणिना. ऽलेखि // चिरं नन्दन्तु वर्तमानजट्टारकाः जं / यु / प्र / न / श्रीमजिनकृपाचनप्रसूरीश्वराः खरतरगणाधिपाः चिरं प्रतपन्तु // शुनं नवतु // अस्य वेतनम् रुप्यकष्यम् //