________________ अढेव मंडलाइं, णक्खत्ताणं जिणेहिं भणिआइं / दो मंडलाइं दीवे, मंडलछक्कं च लवणम्मि ||80|| अढे० / अष्टावेव मण्डलानि नक्षत्राणां जिनेन्द्रणितानि / तत्र दे मण्डले जंबूतीपे, मण्डलषट्कं च लवणोदे / यच्चन्द्रमसस्सर्वाभ्यन्तरमण्डलं तन्नक्षत्राणामपि सर्वाभ्यन्तरं मण्डलम् , यच्चन्द्रमसस्सर्वबाह्यं मण्डलं तन्नक्षत्राणामपि सर्वबाह्य मण्डलम् / यदुक्तं जम्बूद्वीप्रज्ञत्याम् 'जम्बुद्दीवे दीवे णं भंते ! केवड्अं ओगाहेत्ता नक्खत्तमण्डला पण्णत्ता ? गोअमा ! जंबद्दीवे दीवे असीइसयं ओगाहेत्ता एत्थ णं दो नक्खत्तमण्डला, लवणसमुद्दे वि तिन्नि तीसे जोअणसए ओगाहेत्ता एत्थ णं छ नक्खत्तमण्डला पन्नत्ता / सव्वमंतराओ णं णक्खत्तमण्डलाओ केवइए अबाहाए सव्वबाहिरए णक्खत्तमण्डले पन्नत्ते ? गोअमा ! पंचदसुत्तरजोअणसए अबाहाए णक्खत्तमण्डले पन्नत्ते / '' इति / / 80 / / अथ केषु मण्डलेषु नक्षत्राणि सन्ति? इति गाथापञ्चकेनाह अभिइ सवण धणिट्ठा, सयभिस पुन्बुत्तरा य भद्दवया / रेवइ अस्सिणि भरणी, पुवुत्तरफग्गुणीओ अ ||81 / / तह साई बारसमा, अब्भंतरए उ मंडले ससिणो / तइए पुणव्वसु मघा, छढे पुण कत्तिआ एक्का ||82 / / रोहिणि चित्ता सत्तमि, विसाहिया होइ अट्ठमे एगा / दसमे पुण अणुराहा, एगारसमे पुणो जेट्ठा ||83 / / मिगसिर अद्दा पुस्सो, अस्सेसा तह य हत्थमूलाणि / पुबुत्तरसड्ढाओ, इमाणि अड हुंति पनरसमे ||84|| अभि० / अभिजित् 1 श्रवण 2 धनिष्ठा 3 शतभिषक् 4 पूर्वभद्रपदा 5 उत्तरभद्रपदा 6 रेवती 7 अश्विनी 8 भरणी 9 पूर्वाफाल्गुनी 10 उत्तराफाल्गुनी 11 / / 8.1 / / तह० / तथा स्वातिर्दादशः 12, एतानि द्वादश नक्षत्राणि चन्द्रस्य सर्वाभ्यन्तरे मण्डले सन्ति, इदं नक्षत्रमण्डलं प्रथमं सर्वाभ्यन्तरम् 1 / तृतीये चन्द्रमण्डले पुनर्वसु 1 मघा 2 हे नक्षत्रे , द्वितीयं नक्षत्रमण्डलम् / षष्ठे चन्द्रमण्डले एका कृत्तिका , तृतीयं नक्षत्रमण्डलमेतत् / / 82 / / रोहि० / 80