________________ 2 2 1 વિભક્તિ તત્પરુષ સમાસ (i) द्वितीया विमति तत्पुरुष समास (1) जी विमस्तिवाण नामनो श्रित, अतीत, पतित, गत, अत्यस्त, प्राप्त, आपन्न वगेरे तथा तेव। मर्थवाणी नमोनी साथे मा समास थाय ..त. धर्म श्रितः = धर्मश्रितः / धनो साश्रय ४२सो. संसारं अतीतः = संसारातीतः / संसारने मोजा गयेतो. नरकं पतितः = नरकपतितः / न२४८ 5o . निर्वाणं गतः = निर्वाणगतः / निवाने पामेलो सुखं प्राप्तः = सुखप्राप्तः / सुमने पाभेतो. दुःखं आपन्नः = दुःखापन्नः / दुःपने पामेलो. (2) પૂર્વપદ કાળવાચી નામ હોય અને ઉત્તરપદ તે સમય સુધીના કાર્ય કે સ્થિતિ બતાવનાર શબ્દ હોય ત્યારે આ સમાસ થાય છે. .त. संवत्सरं वासः = संवत्सरवासः / मे १२स. सुधी 23j. मुहूर्तं सुखम् = मुहूर्तसुखम् / स भुर्त सुधी सुष. (ii) तृतीया विमति तत्पुरुष समास (1) त्री विमस्तिवाणा नामनो पूर्व, सदृश, सम, ऊन 3 ते अर्थवाणा शो तथा कलह, निपुण, मिश्र, श्लक्ष्ण शहोनी साथे / समास थाय छ. ६.त. मासेन पूर्वः = मासपूर्वः / मे मलिना पडेदानो. मात्रा सदृशः = मातृसदृशः / भातानी समान. भ्रात्रा तुल्यः = भ्रातृतुल्यः / माईनी समान. भगिन्या समः = भगिनीसमः / उनना समान. एकेन ऊनः = ऐकोनः / मे ओछो. वाचा कलह: = वाक्कलहः / वाए 43 अघो.