________________ 140 ત્રીજો પ્રકાર (i) कथ्, वर्, शठ्, रच्, स्पृह, सूच, मृग, ध्वन्, अर्थ, पार्, गद्, वर्ण, शप् धातुमीमा द्विस्तिमा अ नो इ थवो वगेरे 323 [नियम 5 (ii), नियम 5 (v), नियम 5 (vi)] - थाय. ६.त. कथ् - अचकथत् / ते बोल्यो. ध्वन् - अदध्वनत् / तो अवा४ ज्यो. वर् - अववरत् / ते वो. (ii) स्मृ, दृ, त्वर, प्रथ्, मृद्, स्तु, स्पृश् पातुमोमा द्विरत अ नो इ न थाय અને સ્વર દીર્ઘ પણ ન થાય. ६..त. स्मृ - असस्मरत् / तेणे या६ ४२व्युं. दृ - अददरत् / तेो ऽयु.. मद् - अमम्रदत् / तो भईन ४२व्युं. (iii) गण् पातुम द्विस्तिम अ नो इ थवो वगेरे 32 विधे थाय. ..त. गण् + अ + त् = अजीगणत्, अजगणत् / ते यु. (iv) वेष्ट, चेष्ट् पातुमोमा द्विस्तिमा इ नो वि४८५ अ थाय. (11) भ्राज्, भाष्, भास्, दीप, जीव, मील्, पीड्, ह्वे, लु, लुप्, कण, चण, रण, बण, भण्, श्रण, हठ् भने लुट् पातुमोमा उपान्त्य स्व२ विस्व थाय छे. ६.त. भ्राज् + अ + त् = अबिभ्रजत् , अबभ्राजत् / तो यमव्यू. पीड् + अ + त् = अपीपिडत्, अपिपीडत् / तो पी.31 42. (12) शास्, एज्, काश्, क्रीड्, क्षीब्, खाद्, खेल्, ढौक्, ताय, दाश्, देव, नाथ्, प्रोद्, बाध्, याच्, योध्, राध्, राज्, ला, लेप्, लोक्, लोच्, वेप, वेल्, श्लाघ्, श्लोक्, सेक्, सेव, हेष्, सार्, वास्, निवास् वगेरे धातुमोमां ઉપાજ્ય સ્વર હૃસ્વ ન થાય. ६.त. लोक् + अ + त् = अलुलोकत् / ते यम४यो.