________________ ત્રીજો પ્રકાર 139 સ્વર પછી એ કે મા અન્તવાળા ક્ય, અંતઃસ્થ કે - વ્યંજન હોય તો દ્વિરુક્ત સ્વરનો રૂ થાય. ६८.त. कु - कावय - काव् - कव् - चकव् चकव् + अ + त् = चुकव् + अ + त् = अचूकवत् / तो અવાજ કરાવ્યો. नू - नावय - नाव् - नव् - ननव् ननव् + अ + त् = नुनव् + अ + त् = अनूनवत् / तेरो स्तुति ४२।वी. भू - भावय - भाव् - भव् - बभव् बभव् + अ + त् = बिभव् + अ + त् = अबीभवत् / ते बनाव्युं. लू - लावय - लाव् - लव् - ललव् ललव् + अ + त् = लिलव् + अ + त् = अलीलवत् / तेणे કપાવ્યું. जु - जावय - जाव् - जव् - जजव् जजव् + अ + त् = जिजव् + अ + त् = अजीजवत् / ते भोल्यु. (8) श्रु, स्रु, द्रु, पु, प्लु भने च्यु धातुमीमा द्विरत स्व२नो वि४८५ इ उ थाय. ६८.त. श्रु - श्रावय - श्राव् - श्रव् - शश्रव् शश्रव् + अ + त् = अशुश्रवत्, अशिश्रवत् / ते संभाव्युं. द्रु + अ + त् = दुद्रु + अ + त् = अदुद्रुवत्, अदिद्रुवत् / ते. गयो. (10) દ્વિરુક્તિમાં નો રૂ થવાના અપવાદો