________________ અનિદ્ ધાતુઓ 88 बन्धिर् युधि रुधि राधि, व्यध् शुधः साधिसिध्यती / मन्य हन् आप् क्षिप् छुपि, तप् तिपस्तृप्यतिदृप्यती // 3 // लिप् लुप् वप् शप् स्वप् सृपि, यभ् रभ् लभ् गम् नम् यमो रमिः / त्विष् तुष् द्विष् दुष् पुष्य पिष् विष्, शिष् शुष् श्लिष्यतयो घसिः / वसतिर् दह दिहि दुहो नह, मिह रुह लिह वहिस्तथा // 5 // अनुदात्ता हलन्तेषु धातवो व्यधिकं शतम् / / અનિદ્ ધાતુઓ ધાતું ' અર્થ प ગણ, પદ | 35 शक् ४थो, U शक्तिमान डोj | शक्यति, शक्यते, ५भी, P / शक्नोति ૧લો રાંધવું पचति, पचते हो, U છોડવું मुञ्चति, मुञ्चते 4 | रिच / भो. U | पाली ४२वं / रिणक्ति. रिङक्ते / 5 | वच् / 2t, P બોલવું, કહેવું वक्ति | विच् / उt- જુદુ કરવું वेवेक्ति, वेविक्ते ७भो, U विनक्ति, विङ्क्ते सिच् 68o, U | माxqj, 7iej | सिञ्चति, सिञ्चते प्रच्छ् / हो, P પૂછવું 8 | त्यज् | १सो, P | ત્યાગ કરવો त्यजति निज् उt, U સ્વચ્છ કરવું | नेनेक्ति, नेनिक्ते 11/ भज् १सो, U ભજવું | भजति, भजते | 12| भञ्ज / ७भो, P | Hinj भनक्ति | पृच्छति