________________ 88 અનિટુ ધાતુઓ ज्-२न्त 15 - त्यज्, निज, भज, भञ्ज, भुज, भ्रस्ज्, मस्ज्, यज्, युज्, रुज्, रन्, विज्, स्वञ्ज, सञ्ज, सृज् / द्-२न्त 15 - अद्, क्षुद्, खिद्, छिद्, तुद्, नुद्, पद्, भिद्, विद् (योथो 25), विद् (सातभो 29), शद्, सद्, स्विद्, स्कन्द्, हद् / ध्-१२।न्त 11 - क्रुध्, क्षुध्, बुध्, बन्ध्, युध्, रुध्, राध्, व्यध्, शुध्, साध्, सिध् / न्-२रान्त 2 - मन्, हन् / प्-१२।। 13 - आप्, क्षिप्, छुप्, तप, तिप्, तृप्, दृप्, लिप्, लुप्, वप्, शप, स्वप्, सृप् / भ-रान्त 3 - यम्, रम्, लभ् / म्-२रान्त 4 - गम्, नम्, यम्, रम् / श्-(२।। 10 - क्रुश्, दंश्, दिश्, दृश्, मृश्, रिश्, रुश्, लिश्, विश्, स्पृश् / ष्-२रान्त 11 - कृष्, त्विष्, तुष, द्विष्, दुष, पुष्, पिष्, विष्, शिष्, शुष्, श्लिष् / स्-२रान्त 2 - घस्, वस् / ह-रान्त 8 - दह, दिह, दुह्, नह, मिह, रुह, लिह, वह् / કુલ 102 અનિટુ કારિકા शक्ल पच् मुचि रिच् वच् विच्, सिच् प्रच्छि त्यज् निजिर् भजः / भज्ज् भुज् भ्रस्ज् मस्जि यज् युज् रुज्, र विजिर् स्वञ्जि सञ्ज सृजः // 1 // अद् क्षुद् खिद् छिद् तुदि नुदः, पद्य भिद् विद्यतिर्विनन् / शद् सदी स्विद्यतिः स्कन्दि, हदी क्रुध् क्षुधिबुध्यती // 2 //