________________ 206 કષાયપ્રાભૃતચૂર્ણિ અને જયધવલા ટીકામાં રસઅપવર્તનાનું સ્વરૂપ अण्णाणि अणंताणि फद्दयाणि जहण्णणिक्खेवमेत्ताणि च ण ओकड्डिज्जति / 9. आदीदो प्पहुडि जहण्णाइच्छावणामेत्तफद्दयाणमुवरिमफद्दयं ताव ण ओकड्डिज्जदि, तस्साइच्छावणसंभवे वि णिक्खेवविसयादसणादो / तत्तो अणंतरोवरिमफद्दयं पि ण ओकड्डिज्जदि / एवमणंताणि फद्दयाणि जहण्णणिक्खेवमेत्ताणि ण ओकड्डिज्जति / किं कारणं ? णिक्वविसयासंभवादो / एत्तो उवरि ओकड्डणाए पडिसेहो णत्थि त्ति पदुप्पायणट्ठमिदमाह - जहण्णओ णिक्खेवो जहणिया अइच्छावणा च तेत्तियमेत्ताणि फद्दयाणि आदीदो अधिच्छिदूण तदित्थफद्दयमोकड्डिज्जइ / 10. अइच्छावणा-णिक्खेवाणमेत्थ संपुण्णत्तदंसणादो / विवक्खियफद्दयादो हेट्ठा जहण्णाइच्छावणामेत्तमुल्लंघिय हेट्ठिमेसु फद्दएसु जहण्णणिक्खेवमेत्तेसु जहण्णफद्दयपज्जवसाणेसु तदित्थफद्दयोकड्डणासंभवो त्ति भणिदं होइ / एत्तो उवरिमफद्दएसु ण कत्थ वि ओकड्डणा पडिहम्मइ, जहण्णाइच्छावणं धुवं काऊण जहण्णणिक्खेवस्स फद्दयुत्तरकमेण वड्ढिदसणादो त्ति परूवेदुमुत्तरसुत्तं भणइ - तेण परं सव्वाणि फद्दयाणि ओकड्डिज्जति / 11. तेण परं तत्तो उवरि सव्वाणि चेव फद्दयाणि उक्कस्सफद्दयपज्जंताणि ओकड्डिज्जंति, तत्थ तप्पवुत्तीए पडिसेहाभावादो / ' 'हिन्दी अनुवाद - अपकर्षणकी प्ररूपणा - 5. अपकर्षण, उत्कर्षण और परप्रकृतिसंक्रमरूप संक्रमके तीन भेदोंमेंसे अपकर्षणकी प्रवृत्तिविशेषका ज्ञान करानेके लिए यह प्ररूपणा की जा रही है इस प्रकार यह प्रतिज्ञावचन है /