________________ કષાયપ્રાભૃતચૂર્ણિ અને જયધવલા ટીકામાં રસઅપવર્તનાનું સ્વરૂપ 205 निक्षे५ = उत्कृष्ट अस्थिति - (बंधावसि + 335) प्रभार સ્થિતિઓના રસસ્પર્ધકો રસઅપવર્તનાનું આ વિવરણ કર્મપ્રકૃતિની બન્ને ટીકાઓ અને પંચસંગ્રહની બન્ને ટીકાઓના આધારે કર્યું છે. કષાયપ્રાભૃતાચૂર્ણિમાં અને તેની જયધવલા ટીકામાં રસઅપવર્તનાનું સ્વરૂપ આ પ્રમાણે કહ્યું છે - 'ओकड्डणाए परूवणा / 5. ओकड्डुक्कड्डणा-परपयडिसंकमलक्खणेसु तिसु संकमपयारेसु ओकड्डणाए ताव पवुत्तिविसेसजाणावणट्ठमेसा परूवणा कीरइ त्ति पइण्णावयणमेदं / पढमफद्दयं ण ओकड्डिज्जदि / 6. कुदो ? तत्थाइच्छावणा-णिक्खेवाणमदंसणादो / विदियफद्दयं ण ओकड्डिज्जदि / 7. तत्थ वि अइच्छावणा-णिक्खेवाभावस्स समाणत्तादो / ण केवलं पढम-विदियफद्दयाणमेस कमो, किंतु अण्णेसिं अणंताणं फद्दयाणं जहण्णाइच्छावणामेत्ताणमेसो चेव कमो त्ति जाणावणट्ठमुत्तरसुत्तं - एवमणंताणि फद्दयाणि जहणिया अइच्छावणा, तत्तियाणि फद्दयाणि ण ओकड्डिज्जंति / 8. एवं तदिय-चउत्थ-पंचमादिकमेण गंतूणाणताणि फद्दयाणि णोकड्डिज्जति / केत्तियाणि च ताणि ? जेत्तिया जहण्णाइच्छावणा तेत्तियाणि। एत्तो उवरिमाणं वि अणंताणं फद्दयाणमोकड्डणा ण संभवदि त्ति पदुप्पाएदुमिदमाह -