________________ 44 परिवत्र्तः प्रस्तारयुक्तिः इग 1 इग 2 दु३ छ 4, चउवीसं 5 वीसुत्तरसयं च 6 / सत्तसया वीसा 7 पणसहसा, चालीसा 8 चत्तसहस्सा तिसयवीसा 9 // 11 // व्याख्या - स्पष्टा / इयं परिवर्तस्थापना // 11 // | 1 | 2 | 6 | 24 / 120 | 720 / 5,040 / 40,320 अथ परिवत्तेः प्रस्तुतां प्रस्तारयुक्ति गाथाद्वयेनाह - परिवÉकपमाणा, अहो 2 अंतिमाइपंतीसु। अंतिम-पभिइ-अंका, ठविज्ज वज्जिअ समयभेयं // 12 // जा सयलभंगसंखा, नवरं पंतीसु दोसु पढमासु / कमउक्कमओ दुन्हवि, सेसे अंके ठविज्जासु // 13 // व्याख्या - स्वस्वपरिवर्ताङ्कप्रमाणांस्तत्सङ्ख्यांस्तु अल्पवारान् पश्चानुपूर्व्याऽन्त्यादिषु पङ्क्तिष्वन्त्यप्रभृतीनङ्कानऽधोऽधः स्थापयेत् समयभेदं वर्ज्जयित्वा सकलभङ्गसङ्ख्यापूर्ति यावत् नवरं प्रथमपङ्क्तिद्वये प्रथमद्वितीयपङ्क्त्योरित्यर्थः शेषअङ्कद्वयं क्रमोत्क्रमाभ्यां स्थाप्यम् / पञ्चपदानाश्रित्य भावना - यथा अत्रान्त्या पङ्क्तिः पञ्चमी तस्यां च चतुर्विंशतिरूपः परिवर्ताङ्कः ततश्चतुर्विंशतिवारानन्त्योऽङ्कः पञ्चकरूप: स्थाप्यः / ततश्चतुष्कत्रिकद्विकैककाः क्रमेण चतुर्विंशतिचतुर्विंशतिवारानऽधोऽधः स्थाप्याः, यावज्जाता सकलभङ्गसङ्ख्या विंशत्युत्तर