________________ 169 श्रीयतिदिनचर्या अवचूर्णियुता चउदिसि सेणीभमणे मज्झे मुक्कंमि भन्नए पेडा 5 / दिसिदुगसेणीसंबद्धभिक्खणे अद्धपेडत्ति 6 // 4 // अब्भंतरसंबुक्का जीए भमिरो बहिं विणिस्सर 7 / बहिसंबुक्का भन्नइ एयविवरीयभिक्खाए 8 // 5 // तथा च पञ्चाशकवृत्तौ - शम्बूक:-शङ्खः तद्वत् वृत्ततागमनं, तच्च द्विधा - प्रदक्षिणतः अप्रदक्षिणतश्च, इह प्रत्यागतिकायां रथ्याप्रक्षेपात् शम्बूकायामेकत्वविवक्षणाच्च षडेव वीथयो ग्रन्थान्तरे / तथा पुनः कथं विचरति ?-इच्छाकारादियतनया-इच्छाकारपूर्वं यतनया विचरति // 69 // अथात्रेच्छाकारादियतना का इति विताह - इच्छा 1 मिच्छ 2 तहक्कारो 3 आवसिया 4 य निसीहिया 5 / आपुच्छणा 6 वि पडिपुच्छा 7 छंदणा य 8 निमंतणा 9 // उवसंपया 10 य काले, सामायारी भवे दसहा // 70 // षट्पदीछन्दः, सम्प्रति इच्छाकारसम्बन्धादशधा सामाचारी, तत्रादौ इच्छाकारेण ममेदं कृत्यं कुरु 1 यदाहुः - "जइ अब्भत्थेज्ज परं कारणजाए करिज्ज से कोई। तत्थ य इच्छाकारो न कप्पइ बलाभिओगो अ॥१॥" अर्थश्च-साधुना स्वकार्यार्थं निष्कारणं परो नाभ्यर्थनीयो, यदि तु कारणे-ग्लानादौ परमभ्यर्थयते-इच्छाकारेण ममेदं कुर्विति, यद्वा से-तस्य कुर्वतः किञ्चित् कश्चिन्निर्जरार्थी ब्रूते, यथा कार्यमहं विधास्ये तत्रापीच्छाकारो, न बलात्कारः 1, अथ मिथ्याकाररूपा द्वितीया सामाचारी, यदाहुः"संजमजोए अब्भुट्ठियस्स जं किंचि वितहमायरियं / मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं // 2 // "