________________ 162 श्रीयतिदिनचर्या अवचूर्णियुता भवति, ततोऽप्येकैकपादवृद्ध्या प्रतिमासं यावत् पौषे पुनर्नव पादाः, एवं सार्द्धपौरुषी भणिता / उक्तं च - "तणुछायाए नवर्हि पएहिं पोसंमि पोरिसी सड्डा / इक्किक्के पयहरणे जा आसाढे पया तिन्नि // 1 // अड्डाइज्जदिणेहि इक्किक्कं अंगुलं चडइ पडइ / आसाढाओ पोसो पोसाओ जाव आसाढो // 2 // " तथेह प्रस्तावात् पुरिमार्द्धमप्याह - "पोसे विहत्थि छाया बारसअंगुल पमाणपुरिसस्स / मासि दुअंगुलहाणी आसाढे निट्ठिया सव्वे // 1 // " अर्थो यन्त्रादवसेयः // 61 // पुरिमार्धछायाप्रमाणम् मास अं० पोसे माघे फाल्गुने चैत्रे वैशाखे ज्येष्ठे आषाढे श्रावणे भ्राद्रपदे आसो कार्तिके मार्गसिरे 6m & .. - cm 60 |