SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीयतिदिनचर्या अवचूर्णियुता 131 चउत्थं जलेण सिद्धा लप्पसिया 4 पंचमं तु पूयलिया 5 / चुप्पडियतावियाए सिद्धा जा तीस मिलिएसु // 2 // " अथ ‘पडुच्चमक्खिएणं' अतिरूक्षमण्डकादिकं प्रतीत्य-अपेक्ष्य प्रक्षितं-ईषत् स्नेहितं, मेक्षिताभासमित्यर्थः, अत्रायं विधिः-अङ्गल्या स्नेहमादाय म्रक्षितं मण्डकादि निर्विकृतस्यापि कल्पते, धारया तु न कल्पते, अपरेषामाकाराणामर्थस्तु प्राग्वत् / अथ प्रत्याख्यानभङ्गकाः, ते च सप्तचत्वारिंशत्शतं भङ्गका भवन्ति 147, ते चैवं - "तिन्नि तिया तिन्नि दुया तिन्नि इक्का य हुंति जोगेसु / तिदुएगं तिदुएगं तिदुएक्कं चेव करणाई // 1 // न्यासः 3 3 3 2 2 2 111, 3 2 13 2 1 3 2 1 / पढमे लब्भइ एगो सेसेसु तिएसु तिय तिय तियं च // 2 // " न्यासः 1 3 3 3 9 9 3 9 9 तथाहि - मणवयणकाय 1 मणवयण 2 मणतणु 3 वयतणु 4 मण 5 वयण 6 काय 7 जोगि सग सत्त / करणकारणाणुमय इति जुय तिकाल सीयलभंगसयं // 1 // 3 3 3 2 2 2 1 1 1, 3 2 1 3 2 1 3 2 1, 13 3 39 93 9 9 मनसा वचसा कायेन न करोति न कारयति नानुमतिं दत्ते 1, मनसा वचसा कायेन न करोति न कारयति 1 मनसा वचसा कायेन न करोति न अनुमति दत्ते 2 मनसा वचसा कायेन न कारयति न अनुमति दत्ते 3, त्रयोऽमी एकस्तु पाश्चात्यः एवं चत्वारः 4, मनसा वचसा कायेन न करोति 1 मनसा वचसा कायेन न कारयति 2 मनसा वचसा कायेन न अनुमति दत्ते 3, त्रयोऽमी चत्वारः पूर्वोक्ताः एवं सप्त भङ्गकाः 7, तथा मनसा वचसा न करोति न कारयति न अनुमति दत्ते 1 मनसा
SR No.032794
Book TitlePadarth Prakash 22 Yatidin Charya
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages246
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy