________________ (शमो गया) अभि + अर्थ - प्रार्थना 5रवी વર્તમાનકાળ હાસ્તના ભૂતકાળ अभ्यर्थये अभ्यर्थयावहे अभ्यर्थयामहे | अभ्यार्थये अभ्यार्थयावहि अभ्यार्थयामहि अभ्यर्थयसे अभ्यर्थयेथे अभ्यर्थयध्ये अभ्यार्थयथाः अभ्यार्थयेथाम् अभ्यार्थयध्वम् अभ्यर्थयते अभ्यर्थयेते अभ्यर्थयन्ते | अभ्यार्थयत अभ्यार्थयेताम् अभ्यार्थयन्त આજ્ઞાર્થ विध्यर्थ अभ्यर्थयै अभ्यर्थयावहै अभ्यर्थयामहै | अभ्यर्थयेय अभ्यर्थयेवहि अभ्यर्थयेमहि अभ्यर्थयस्व अभ्यर्थयेथाम् अभ्यर्थयध्वम् | अभ्यर्थयेथाः अभ्यर्थयेयाथाम् अभ्यर्थयध्वम् अभ्यर्थयताम् अभ्यर्थयेताम् अभ्यर्थयन्ताम् | अभ्यर्थयेत अभ्यर्थयेयाताम् अभ्यर्थयेरन् कृ- merj, rellaj વર્તમાનકાળ હતના ભૂતકાળ कारये कारयावहे कारयामहे अकारये अकारयावहि अकारयामहि कारयसे कारयेथे कारयध्वे अकारयथा: अकारयेथाम् अकारयध्वम् कारयते कारयेते कारयन्ते अकारयत अकारयेताम् अकारयन्त આજ્ઞાર્થ વિધ્યર્થ कारयै कारयावहै कारयामहै कारयेय कारयेवहि कारयेमहि ca संत धातु पावली लाम