________________ लज्ज् - शरमा વર્તમાનકાળ હસ્તન ભૂતકાળ लज्जे लज्जावहे लज्जामहे अलज्जे अलज्जावहि अलज्जामहि लज्जसे लज्जेथे लज्जध्ये अलज्जथाः अलज्जेथाम् अलज्जध्वम् लज्जते लज्जेते लज्जन्ते अलज्जत अलज्जेताम् अलज्जन्त આજ્ઞાર્થ વિધ્યર્થ लज्जै लज्जावहै लज्जामहै लज्जस्व लज्जेथाम् लज्जध्वम् / लज्जेथा: लज्जेयाथाम् लज्जेध्वम् लज्जताम् लज्जेताम् लज्जन्ताम् / लज्जेत लज्जेयाताम् लज्जेरन् विद् [ विन्द ] - भेmaj, पामj વર્તમાનકાળ હસ્તન ભૂતકાળ विन्दे विन्दावहे विन्दामहे अविन्दे अविन्दावहि अविन्दामहि विन्दसे विन्देथे विन्दध्ये अविन्दथा: अविन्देथाम् अविन्दध्वम् विन्दते विन्देते विन्दन्ते अविन्दत अविन्देताम् अविन्दन्त આજ્ઞાર્થ વિધ્યર્થ विन्दै विन्दावहै विन्दामहै विन्देय विन्देवहि विन्देमहि विन्दस्व विन्देथाम् विन्दध्वम् / विन्देथाः विन्देयाथाम् विन्देध्वम् विन्दताम विन्देताम विन्दन्ताम | विन्देत विन्देयाताम विन्देरन ४म्म्म्म्म्म्म्म्म्जोध संqa धातु पाली OIRAL