________________ धातु. 71 व. श्लाघे श्लाघसे श्लाघते कर्तरि / सेट् / कर्मणि श्लाघ् - वखाण, श्लाघावहे श्लाघामहे श्लाघ्ये श्लाघ्यावहे श्लाघ्यामहे श्लाघेथे श्लाघध्ये श्लाघ्यसे श्लाघ्येथे श्लाघ्यध्वे श्लाघेते श्लाघन्ते श्लाघ्यते श्लाघ्येते श्लाघ्यन्ते ह्य. अश्लाघे अश्लाघावहि अश्लाघामहि अश्लाघ्ये अश्लाघ्यावहि अश्लाघ्यामहि अश्लाघथाः अश्लाघेथाम् / अश्लाघध्वम् अश्लाघ्यथाः अश्लाघ्येथाम् अश्लाघ्यध्वम् अश्लाघत अश्लाघेताम् अश्लाघन्त अश्लाघ्यत अश्लाघ्येताम् अश्लाघ्यन्त वि. श्लाघेय श्लाघेवहि श्लाघेमहि श्लाघेथाः श्लाघेयाथाम् श्लाघेध्वम् श्लाघेत श्लाघेयाताम् श्लाघेरन् श्लाघ्येय श्लाघ्येवहि श्लाघ्येमहि श्लाघ्येथाः श्लाघ्येयाथाम् श्लाघ्येध्वम् श्लाघ्येत श्लाघ्येयाताम् श्लाघ्येरन् आ. श्लाघै श्लाघावहै श्लाघस्व श्लाघेथाम् श्लाघताम् श्लाघेताम् श्लाघामहै श्लाघ्य श्लाघ्यावहै श्लाघ्यामहै श्लाघध्वम् श्लाघ्यस्व श्लाघ्येथाम श्ला श्लाघन्ताम् श्लाघ्यताम् श्लाघ्येताम् श्लाघ्यन्ताम् श्व श्लाघिताहे श्लाघितास्वहे श्लाघितास्महे श्लाघिताहे श्लाघितास्वहे श्लाघितास्महे श्लाधितासे श्लाघितासाथे श्लाघिताध्वे श्लाघितासे श्लाघितासाथे श्लाघिताध्वे श्लाघिता श्लाघितारौ श्लाघितारः लाघिता श्लाघितारौ श्लाघितारः भवि श्लाघिष्ये श्लाघिष्यावहे श्लाघिष्यामहे श्लाघिष्ये श्लाघिष्यावहे श्लाघिष्यामहे श्लाघिष्यसे श्लाघिष्येथे श्लाघिष्यध्वे श्लाघिष्यसे श्लाघिष्येथे श्लाघिष्यध्वे श्लाघिष्यते श्लाघिष्येते श्लाघिष्यन्ते श्लाघिष्यते श्लाघिष्येते श्लाघिष्यन्ते क्रि अश्लाघिष्ये अश्लाघिष्यावहि अश्लाधिमहि अश्लाघिष्ये अश्लाघिष्यावहि अश्लाघिष्यामहि अश्लाघिष्यथा:अश्लाघिष्येथाम् अश्लाघिष्यध्वम अश्लाघिष्यथाः अश्लाघिष्येथाम् अश्लाघिष्यध्वन् अश्लाघिष्यत अश्लाघिष्येताम् अश्लाघिष्यन्त अश्लाघिष्यत अश्लाघिष्येताम् अश्लाघिष्यन्त परो शश्लाघे शश्लाघिवहे शश्लाघिषे शश्लाघाथे शश्लाघे शश्लाघाते शश्लाधिमहे शश्लाघे शश्लाघिवहे शश्लाघिमहे शश्लाषिध्वे शश्लाधिषे शश्लाघाथे शश्लाधिध्वे शश्लाघिरे शश्लाघे शश्लाघाते शश्लाघिरे अद्य अश्लाघिषि अश्लाघिष्वहि अश्लाघिष्महि अश्लाधिषि अश्लाधिष्वहि अश्लाघिष्महि अश्लाघिष्ठाः अश्लाघिषाथाम् अश्लाघिध्वम् अश्लाघिष्ठाःअश्लाघिषाथाम् अश्लाघिध्वम् अश्लाघिष्ट अश्लाघिषाताम् अश्लाघिषत अश्लाघिष्ट अश्लाधिषाताम् अश्लाधिषत आशी श्लाघिषीय श्लाघिषीवहि श्लाघिषीमहि श्लाघिषीय श्लाघिषीवहि श्लाघिषीमहि श्लाघिषीष्ठाः श्लाधिषीयास्थामश्लाधिषीध्वम् श्लाघिषीष्ठाः श्लाघिषीयास्थाम् श्लाधिषीध्वम् श्लाधिषीष्ट श्लाघिषीयास्ताम् श्लाघिषीरन् श्लाघिषीष्ट श्लाधिषीयास्ताम् श्लाघिषीरन् 91