________________ / सेट् / कर्मणि धातु. 72 व. फलामि फलसि फलति कर्तरि फल - फहदूं फलावः फलथः फलतः फलामः फलथ फलन्ति फल्ये फल्यसे फल्यते फल्यावहे फल्येथे फल्येते फल्यामहे फल्यध्वे फल्यन्ते अफलम् अफल: अफलत् अफलाव अफलतम् अफलताम् अफलाम अफलत अफलन् अफल्ये अफल्यावहि अफल्यामहि अफल्यथाः अफल्येथाम् / अफल्यध्वम् अफल्यत अफल्येताम् अफल्यन्त वि. फलेयम् फले. फलेव फलेतम् फलेताम् फलेम फलेत फलेयुः फल्येय फल्येवहि फल्येथाः फल्येयाथाम् फल्येत फल्येयाताम् फल्येमहि फल्येध्वम् फल्येरन् फलेत् आ. फलानि फल फलतु फलाव फलतम् फलताम् फलाम फलत फलन्तु फल्यै फल्यावहै फल्यस्व फल्येथाम् फल्यताम् फल्येताम् फल्यामहै फल्यध्वम् फल्यन्ताम व फलितास्मि फलितासि फलिता फलितास्व: फलितास्मः फलिताहे फलितास्वहे फलितास्महे फलितास्थः फलितास्थ फलितासे फलितासाथे फलिताध्वे फलितारौ फलितारः फलिता फलितारौ फलितारः भवि फलिष्यामि फलिष्यसि फलिष्यति फलिष्यावः फलिष्यामः फलिष्ये फलिष्यावहे फलिष्यथः फलिष्यथ / फलिष्यसे फलिष्येथे फलिष्यतः फलिष्यन्ति फलिष्यते फलिष्येते फलिष्यामहे फलिष्यध्वे फलिष्यन्ते क्रि अफलिष्यम् अफलिष्यः अफलिष्यत अफलिष्याव अफलिष्याम अफलिष्यतम् अफलिष्यत अफलिष्यताम् अफलिष्यन् अफलिष्ये अफलिष्यावहि अफलिष्यामहि अफलिष्यथाः अफलिष्येथाम् अफलिष्यध्वम् अफलिष्यत अफलिष्येताम् अफलिष्यन्त फेलिम परो पफाल/पफल फेलिव फेलिथ फेलथुः पफाल फेलतुः फेले फेलिषे फेले फेल फेलिवहे फेलाथे फेलाते फलिमहे फेलिध्वे फेलुः फेलिरे अद्य अफालिषम् अफाली: अफालीत् अफालिष्ठ अफालिष्म अफालिष्टम् अफालिष्ट अफालिष्टाम् अफालिषुः अफलिषि अफलिष्वहि अफलिष्महि अफलिष्ठाः अफलिषाथाम् / / अफलिध्वम् अफालि अफलिषाताम् अफलिषत लिपीमहि आशी फल्यासम् फल्याः फल्यात् फल्यास्व फल्यास्म फल्यास्तम् फल्यास्त फल्यास्ताम् फल्यासुः फलिषीय फलिषीवहि फलिषीष्ठाः फलिषीयास्थाम् फलिषीध्वम् फलिषीष्ट फलिषीयास्ताम् फलिषीरन् 92 H