________________ आनट कर्मणि धातु. 70 वर्त हयामि कर्तरि ह्वे - बोलावq यावः हृयामः हृयथः हयथ ह्वयतः ह्वयन्ति हूयावहे हूयामहे ह्वयसि हूये हूयसे हूयते हूयेथे हूयध्वे ह्वयति हूयेते हूयन्ते ह्य. अह्वयम् अहयः अह्वयत् अह्वयाव अह्वयतम् अह्वयताम् अह्वयाम अह्वयत अह्वयन् अहूये अहूयावी अहूयथाः अहूयेथाम् अहूयत अहूयेताम् / अहूयामहि अहूयध्वम् अहूयन्त हूयेय वि. हयेयम् हयेः हयेत् हयेव हयेतम् हयेताम् हयेम हयेत हयेयुः हूयेथाः हूयेवहि हूयेयाथाम् हूयेयाताम् हूयेमहि हूयेध्वम् हूयेरन् हूयेत आ. हयानि हूयामहै ह्वयाव ह्वयतम् ह्वयताम् हृयाम हृयत हूयावहै हूयेथाम् हूयेताम् हूयस्व हूयताम् हृयन्तु हूयध्वम् हूयन्ताम् हृयतु हातास्मि हातासि हाता हातास्वः हातास्थः हातारौ हातास्मः हातास्थ हातारः ह्वाता ह्वातारौ हायिता हायितारौ हातारः 1 ह्वायितार: 2 भवि हास्यामि हास्यसि हास्यति हास्यावः हास्यथः हास्यतः हास्यामः हास्यथ हास्यन्ति हायिष्यते ह्यायिष्येते हास्यते हास्ययेते ह्यायिष्यन्ते 1 हास्यन्ते 2 क्रि अह्वास्यम् अहास्यः अह्वास्यत् अहास्याव। अहास्यतम् अवास्यताम् अहास्याम अहास्यत अह्वास्यन् अह्वायिष्यत अह्वायिष्येताम् अह्वायिष्यन्त 1 अह्वास्यत अह्वास्येताम् अह्वास्यन्त 2 परो जुहाव/जुहुव जुहुविव जुहाथे/जुहुविथ जुहुक्थुः जुहाव जुहुवतुः जुहुविम जुहुव जुहुवुः जुहुवे जुहुविषे जुहुवे जुहुविवहे जुहुवाथे जुहुवात जुहुविमहे जुहुविध्वे,ढ्वे जुहुविरे अद्य अह्वयम् अह्वयः अह्वयत् अहयाव अह्वयतम् अह्वयताम् अह्वयाम अह्वयत अह्वयन अह्नायि अह्नायि अह्वायिषाताम् अह्वासाताम् अह्वायिषत 1 अह्वासत आशी हूयासम् हूयाः हूयात् हयास्व हूयास्तम् हूयास्ताम् हूयास्म हूयास्त हूयासुः ह्यायिषीय हायिषीवहि हायिषीमहि हायिषीष्ठाः हायिषीयास्थाम् हायिषीध्वम् हायिषीष्ट हायिषीयास्ताम् ह्वायिषीरन् I