________________ कर्तरि | सेट् / कर्मणि धातु. 66 वाञ्छ् - इच्छयूँ व. वाञ्छामि वाञ्छावः वाञ्छामः वाञ्छ्ये वाळ्यावहे वाञ्छ्यामहे वञ्छसि वाग्छथः वाछथ वाञ्छ्यसे वाग्छयेथे वाळ्यध्वे वाञ्छति वाग्छतः वाञ्छन्ति वाझ्यते वाञ्छ्येते वाञ्छ्यन्ते ह्य. अवाञ्छम् अवाञ्छ: अवाञ्छत् अवाञ्छाव अवाञ्छाम अवाञ्छतम अवाञ्छत अवाञ्छताम्। अवाञ्छन् अवाञ्छ्ये अवाञ्छ्यावहि अवाञ्छ्यामहि अवाप्छ्यथाःअवाञ्छ्येथाम अवाञ्छ्यध्वम् अवाञ्छ्यत अवाञ्छ्येताम् अवाञ्छ्यन्त वि. वाग्छेयम् वाग्छे: वाग्छेत् वाच्छेव वाञ्छेम वाञ्छेतम् वाञ्छेत वाव्छेताम् / वाव्छेयुः वाळ्येय वाञ्छ्येवहि वाञ्छ्येमहि वाञ्छ्येथाः वाञ्छ्येयाथाम् वाञ्छ्येध्वम् वाग्छ्येत वाञ्छ्येयाताम् वाञ्छयेरन् आ. वाच्छाणि वाञ्छाव वाग्छ वाञ्छतम् वाञ्छतु वाञ्छताम् वाम्छाम वाञ्छत वाञ्छन्तु वाञ्छ्यै वाञ्छ्यावहै वाग्छयामहै वायस्व वाञ्छ्येथाम् वाञ्छ्यध्वम् वाञ्छ्यताम् वाञ्छ्येताम् वाञ्छ्यन्ताम् श्व वाग्छितास्मि वाञ्छितास्वः वाग्छितास्मः वाञ्छिताहे वाञ्छितास्वहे वाञ्छितास्महे वग्छितासि वाग्छितास्थः वाञ्छितास्थ वाञ्छितासे वाञ्छितासाथे वाञ्छिताध्वे वाग्छिता वाग्छितारौ वाग्छितारः वाञ्छिता वाञ्छितारौ वाञ्छितारः भवि वाच्छिष्यामि वाच्छिष्याव: वाञ्छिष्यामः वाञ्छिष्ये वाञ्छिष्स्यावहे वाञ्छिष्स्यामहे वाञ्छिष्यसि वाग्छिष्यथः / / वाञ्छिष्यथ / वाग्छिष्स्यसे वाञ्छिष्स्येथे वाञ्छिष्स्यध्वे वाञ्छिष्यति वाञ्छिष्यतः वाञ्छिष्यन्ति वाञ्छिष्स्यते वाञ्छिष्स्येते वाञ्छिष्यन्ते क्रि अवाञ्छिष्यम् अवाञ्छिष्याव अवाञ्छिष्याम अवाञ्छिष्ये अवाञ्छिष्यावहि अवाञ्छिष्यामहि अवाञ्छिष्स्यः अवाञ्छिष्यतम् अवान्छिष्यत अवाञ्छिष्यथाः अवाञ्छिष्येथाम् अवाञ्छिष्यध्वम् अवाञ्छिष्यत अवाञ्छिष्यताम् अवाञ्छिष्यन् अवाञ्छिष्यत अवाञ्छिष्येताम् अवाञ्छिष्यन्त परो ववाग्छ ववाञ्छिथ ववाग्छ ववाग्छिव ववाञ्छथः ववाञ्छतुः ववाग्छिव ववाछ ववाछु: ववाव्छे ववाब्छिवहे ववाग्छिषे ववाञ्छाथे ववाग्छे ववाञ्छाते ववाग्छिमहे ववाग्छिध्वे ववाग्छिरे अद्य अवाञ्छिषम् अवाञ्छिष्व अवाञ्छिष्म अवाञ्छी: अवाञ्छिष्टम् अवाञ्छिष्ट अवाञ्छीत् अवाञ्छिष्टाम् अवाञ्छिषुः अवाञ्छिषि अवाञ्छिष्वहि अवाविग्छिष्महि अवाञ्छिष्ठाः अवाञ्छिषाथाम् अवाञ्छिध्वम् अवाञ्छि अवाञ्छिषाताम् अवाञ्छिषत आशी वाञ्छ्यासम् वाञ्छ्यास्व वाञ्छ्यास्म वाञ्छिषीय वाञ्छिषीवहि वाञ्छिषीमहि वाञ्छ्याः वाक्छ्यास्तम् वाग्छ्यास्त : वाग्छिषीष्ठाः वाग्छिषीयास्थाम् वाग्छिषीध्वम् वाञ्छ्यात् वाञ्छ्यास्ताम् वाञ्छ्यासुः / वाच्छिषीष्ट वाब्छिषीयास्ताम् वाच्छिषीरनअ 89