________________ कर्मणि धातु. 68 व. भरामि भरसि भरति कर्तरि भृ - भर भरावः भरथः भरतः भरामः भरथ भरन्ति प्रिये प्रियसे प्रियते भियावहे भ्रियेथे भ्रियेते प्रियामहे म्रियध्वे भियन्ते ह्य. अभरम् अमरः अभराव अभरतम् अभरताम् अभराम अभरत अभरन् | अम्रिये अभियावहि अप्रियामहि अभियथाः अभ्रियेथाम् अभ्रियध्वम् अम्रियत अभ्रियेताम् अभियन्त वि. भरेयम् भरेव भरेतम् भरेताम् भरेम भरेत भरेयुः प्रियेय प्रियेवहि प्रियेमहि भ्रियेथाः भ्रियेयाथाम् प्रियेध्वम् भ्रियेत भ्रियेयाताम् भ्रियेरन् प्रिय म्रियावहै प्रियामहै भ्रियस्व भियेथाम् म्रियताम् प्रियेताम् प्रियन्ताम् आ. भराणि भराव भरतम् भराम भरत भरन्तु भर भरतु भ्रियध्वम् भरताम् श्व भर्तास्मि भर्तासि भर्ता भस्विः भर्तास्थः भर्तारौ भर्तास्मः भर्तास्थ भर्तारः भारिता भर्ता भारितारौ भर्तारौ भारितारः 1 भर्तार: 2 In III aII 111 # In III i III ti ti ti tuli mu ll भवि भरिष्यामि भरिष्याव: भरिष्यसि भरिष्यथः भरिष्यति भरिष्यतः भरिष्यामः . भारिष्यते भारिष्येते भरिष्यथ / भरिष्यते भरिष्येते भरिष्यन्ति भारिष्यन्ते 1 भरिष्यन्ते 2 क्रि अभरिष्यम् अभरिष्याव अभरिष्याम अभारिष्यत अभारिष्येताम् अभारिष्यन्त 1 अभरिष्य: अमरिष्यतम् / अभरिष्यत अभरिष्यत अभरिष्येताम् अभरिष्यन्त 2 अभरिष्यत अमरिष्यताम् अभरिष्यन् परो बभार/बभर बभूव बभृम बने बभूवहे बभर्थ बभ्रथुः बभ्र वभृषे बभ्राथे बभूवे बभार बभ्रतुः बभ्रुः बभ्रे बभ्राते बधिरे बभृमहे # 4- अद्य अभार्षम् अभार्षीः अभार्षीत् अभाल अमाष्टम् अमाष्टम् अभाह्म अभाट अभाएं अभारि / अभारि अभारिषाताम् अभारिषत 1 अभृषाताम् अभृषत 2 आशी भ्रियासम् भ्रियास्व भ्रियास्म भारिषीष्ट भारिषीयास्ताम् भारिषीरन् 1 भ्रियाः भ्रियास्तम् भ्रियास्त भृषीष्ट भूषीयास्ताम् भूषीरन् 2 भ्रियात् प्रियास्ताम् प्रियासुः 1881