________________ कर्तरि / सेट् / कर्मणि धातु. 65 व. रटामि रटसि रटति कर्तरि रट् - रटन कर, रटावः रटामः रटथः रटथ रटतः रटन्ति रट्ये रट्यसे रट्यते रट्यावहे रटयेथे रट्येते रट्यामहे रट्यध्वे रट्यन्ते ह्य. अरटम् अरट अरटत् अरटाव अरटतम् अरटताम् अरटाम अरटत अरटन् अरट्ये अरट्यावहि अरट्यथाः अरट्येथाम् अरट्यत अरट्येताम् अरट्यामहि अरट्यध्वम् अरट्यन्त रटेव वि. रटेयम् रटे: रटेत् रटेम रटेत रटेतम् रट्येय रट्येवहि रट्येमहि रट्येथाः रट्येयाथाम रट्येध्वम् रट्येत रट्येयाताम् रट्येरन् रटेताम् रटेयुः आ. रटानि रटाव रटाम रटत रट रटतम् रट्यै रट्यावहै रट्यस्व रट्येथाम् रट्यताम् रट्येताम् रट्यामहै रट्यध्वम् रट्यन्ताम् ___रटतु रटताम् रटन्तु श्व रटितास्मि रटितासि रटिता रटितास्वः / रटितास्थः / रटितारौ रटितास्मः रटितास्थ रटितारः रटिताहे रटितासे रटिता रटितास्वहे रटितासाथे रटितारौ रटितास्महे रटिताध्वे रटितारः भवि रटिष्यामि रटिष्यसि रटिष्यति रटिष्याव: रटिष्यथः रटिष्यतः रटिष्यामः रटिष्यथ रटिष्यन्ति रटिष्ये रटिष्यसे रटिष्यते रटिष्यावहे रटिष्येथे रटिष्येते रटिष्यामहे रटिष्यध्वे रटिष्यन्ते क्रि अरटिष्यम् अरटिष्यः अरटिष्यत अरटिष्याव अरटिष्यतम् अरटिष्यताम् अरटिष्याम अरटिष्यत अरटिष्यन् अरटिष्ये अरटिष्यावहि अरटिष्यथाः अरटिष्येथाम् अरटिष्यत अरटिष्येताम् अरटिष्यामहि अरटिष्यध्वम् अरटिष्यन्त रेटिम परो रराट/ररट रेटिव रेटिथ रेटथुः रराट रेटतुः व रेटिषे रेटे रेटिवहे रेटाथे रेटाते रेटिमहे रेटिध्वे रेटिरे रेटुः अद्य अराटित् ____ अरटित् अराटिष्टाम् अराटिषुः 1 अरटिष्टाम् अरटिषुः 23 अरटिषि अरटिष्ठाः अराटि अरटिष्वहि अरटिषाथाम् अरटिषाताम् अरटिष्महि अरटिड्ढ्व म् अरटिषत आशी रट्यासम् रट्यास्व रट्यास्म रट्याः रट्यास्तम् रट्यास्त रट्यात् रट्यास्ताम् रट्यासुः 11 रटिषीय रटिषीवहि रटिषीमहि रटिषीष्ठाः रटिषीयास्थाम् रटिषीध्वम् रटिषीष्ट रटिषीयास्ताम् रटिषीरन् 85