________________ द्रु - आदर करतो धातु. 64 व. द्रवामि द्रवसि द्रवति द्रवावः द्रवथः द्रवतः द्रवामः द्रवथ द्रवन्ति द्रूयावहे येथे येते व्यामहे द्रूयध्वे द्रूयन्ते ह्य. अद्रवम् अद्रवः अद्रवत् अद्रवाव अद्रवतम् अद्रवताम् अद्रवाम अद्रवत अद्रवन् अद्रूये - अद्र्यावहि अद्र्यामहि अद्रूयथाः अद्रूयेथाम् अद्र्यध्वम् अद्रूयत अद्र्येताम् अद्रूयन्त वि. द्रवेयम् द्रवे: द्रवेत् द्रवेव द्रवेतम् द्रूयेमहि द्रवेम द्रवेत द्रवेयुः द्रूयेय द्रयेथाः द्रयेत द्रूयेवहि द्रूयेयाथाम् द्रूयेयाताम् द्रयेयाताम द्रवेताम् द्रूयेध्वम् द्रूयेरन् आ. द्रवाणि द्रव द्रवाव द्रवतम् द्रवताम् द्रवाम द्रवत द्रूयै द्र्यस्व द्रूयताम् द्र्यावहै द्रूयेथाम् द्रूयेताम् द्रूयामहै द्रूयध्वम् द्रूयन्ताम् द्रवतु द्रवन्तु श्व द्रोतास्मि द्रोतासि द्रोता द्रोतास्वः द्रोतास्थः द्रोतासै द्रोतास्मः द्रोतास्थ द्रोतारः द्राविता द्रोता द्रावितारौ द्रोतारौ द्रावितार: 1 दोतार: भवि द्रोष्यामि द्रोष्यसि द्रोष्यति द्रोष्याव: द्रोष्यथ: द्रोष्यतः द्रोष्यामः द्रोष्यथ द्रोष्यन्ति द्रोविष्यते द्रोविष्येते द्रोष्यते द्रोष्येते द्रोविष्यन्ते / द्रोष्यन्ते 2 क्रि अद्रोष्यम् अद्रोष्यः अद्रोष्यत अद्रोष्याव अद्रोष्यतम् अद्रोष्यताम् अद्रोष्याम अद्रोष्यत अद्रोष्यन् अद्रायिष्यत अद्रायिष्येताम् अद्रायिष्यन्त 1 अद्रोष्यत अद्रोष्येताम् अद्रोष्यन्त 2 दुद्रम दुद्राव/दुद्रव दुद्रव दुद्रोथ दुद्रुक्थुः दुद्राव दुद्रुवतुः दुद्रुव दुद्रुवे दुद्रुषे दुद्रुवे दुद्रुवहे दुद्रुवाथे दुद्रुवाते दुद्रुमहे दुद्रुध्वे दुद्रुविरे अद्य अदुद्रुवम् अदुद्रुवाव अदुद्रुवः अदुद्रुवतम् अदुद्रुवत् ___अदुद्रुवताम् अदुद्रुवाम अदुद्रुवत अदुद्रुवन् अद्रावि अद्रावि अद्राविषाताम् अद्राविषत 1 अद्रोषाताम् अद्रोषत 2 आशी द्रूयासम् द्र्यास्व द्रुयास्तम द्रूयास्ताम् दूयाः द्रूयास्म द्रुयास्त व्यासुः / द्राविषीष्ट द्राविषीयास्ताम् द्राविषीरन् 1 दोषीष्ट द्रोषीयास्ताम् द्रोषीरन् 2 द्रूयात् 84