________________ कर्मणि कर्तरि / अनिट् धातु. 63 गै - ग.१, गावं, गायन कर व. गायामि गायावः गायामः गीये गायसि गायथः गायथ गीयसे गायति गायतः गायन्ति गीयते गीयावहे गीयेथे गीयेते गीयामहे गीयध्वे गीयन्ते ह्य. अगायम् अगायः अगायत् अगायाव अगायतम् अगायताम् अगायाम अगायत अगीये अगीयथाः अगीयत अगीयावहि अगीयेथाम् अगीयेताम्। अगीयामहि . अगीयध्वम् अगीयन्त अगायन् वि. गायेयम् गायः गायेत् गायेव गायेतम् गायेताम् गायेम गायेत गायेयुः गीयेय गीयेथाः गीयेत गीयेवहि गीयेयाथाम् गीयेयाताम् गीयेमहि गीयेध्वम् गीयेरन् आ. गायानि गाय गायतु गायाव गायतम् गायाम गायत गीयै गीयस्व गीयताम् गीयावहै गीयेथाम् गीयामहै गीयध्वम् गीयन्ताम् गायताम् गायन्तु गीयेताम् श्व गातास्मि गातासि गाता गातास्वः गातास्थः गातासै गातास्मः गातास्थ गातारः गायिता गायितारौ गाता गातारौ गायितारः 1 गातार: 2 भवि गास्यामि गास्यसि गास्यति गास्यावः गास्यथः गास्यतः गास्यामः गास्यथ गास्यन्ति गायिष्यते गायिष्येते गास्यते गास्येते गायिष्यन्ते 1 गास्यन्ते 2 क्रि अगास्यम् अगास्यः अगास्यत अगास्याव अगास्यतम् अगास्यताम् अगास्याम अगास्यत अगास्यन् अगायिष्यत अगायिष्येताम् अगायिष्यन्त 1 अगास्यत अगास्येताम् अगास्यन्त 2 परो जगौ जगिव जगिथ/जगाथ जगथुः जगौ जगतुः जगिम जग जगुः जगे जगिषे जगे जगिवहे जगाथे जगाते जगिमहे जगिध्वे जगिरे अद्य अगासिषम् अगासी: अगासीत् अगासिष्व अगासिष्टम् अगासिष्टाम् अगासिष्म अगासिष्ट अगासिषुः अगायि अगायि अगायिषाताम् अगायिषत 1 अगासाताम् अगासत 2 आशी गेयासम् गेयाः गेयास्व गेयास्तम गेयास्ताम् गेयास्म गेयास्त गायिषीष्ट गायिषीयास्ताम् गायिषीरन् 1 गासीषीष्ट गासीयास्ताम् गासीरन् 2 गेयात् गेयासुः 83