________________ सेट् / कर्तरि / कस् - ग.१, खील, कसावः कसामः कसथः कसथ कसतः कसन्ति धातु. 62 व. कसामि कससि कसति कस्ये कस्यसे कस्यते कस्यावहे कस्येथे कस्येते कस्यामहे कस्यध्वे कस्यन्ते ह्य. अकसम् अकसः अकसत अकसाव अकसतम् अकसताम् अकसाम अकसत अकसन् / अकस्ये अकस्यावहि अकस्यामहि अकस्यथाः अकस्येथाम् अकस्यध्वम् अकस्यत अकस्येताम् अकस्यन्त वि. कसेयम् कसेः कसेत् कसेव कसेतम् कसेताम् कसेम कसेत कसेयुः कस्येय कस्येवहि कस्येमहि कस्येथाः कस्येयाथाम् कस्यध्वम् कस्येत कस्येयाताम् कस्येरन् कसाम आ. कसानि कस कसाव कसतम् कसताम् कस्यै कस्यस्व कस्यावहै कस्यामहै कस्यध्वम् कस्यन्ताम् कसतु कसन्तु कस्यताम् श्व कसितास्मि कसितास्वः कसितास्मः कसितासि कसितास्थः कसितास्थ कसिता कसितासै कसितारः कसिताहे कसितास्वहे कसितास्महे कसितासे कसितासाथे कसितावे कसिता कसितारौ कसितारः भवि कसिष्यामि कसिष्यावः / कसिष्यसि कसिष्यथः कसिष्यति कसिष्यतः कसिष्यामः कसिष्यथ कसिष्यन्ति कसिष्ये कसिष्यावहे कसिष्यामहे कसिष्यसे कसियेथे कसिष्यध्वे कसिष्यते कसिष्येते कसिष्यन्ते क्रि अकसिष्यम् अकसिष्याव अकसिष्याम अकसिष्यः अकसिष्यतम् अकसिष्यत अकसिष्यत अकसिष्यताम् अकसिष्यन् अकासिष्यत अकासिष्येताम् अकासिष्यन्त 1 अकसिष्यत अकसिष्येताम् अकसिष्यन्त 2 परो चकास/चकस चकसिव चकसिथ चकसथुः चकास चकसतुः चकसिम चकस चकसुः चकसे चकसिषे चकसे चकसिवहे चकसाथे चकसाते चकसिमहे चकसिध्वे चकसिरे अद्य अकासीत् अकसीत् अकासिष्टाम् अकासिषुः 1 अकसिषि अकसिष्वहि अकसिष्मही अकसिष्टाम् अकासिषुः 2 अकसिष्ठाः अकसिषाथाम् अकसिध्वम् अकासि अकसिषाताम् अकसिषत आशी कस्यासम् कस्यास्व कस्यास्म कस्याः कस्यास्तम् कस्यास्त कस्यात् कस्यास्ताम् कस्यासुः कसिषीय कसिषीवहि कसिषीमहि कसिषीष्ठाः कसिषीयास्थाम् कसिषीध्वम् कसिषीष्ट कसिषीयास्ताम् कसिषीरन 82