________________ / सेट कर्मणि कर्तरि ध्यै - ध्यान कर, धातु. 61 व. ध्यायामि ध्यायसि ध्यायति ध्याये ध्यायावः ध्यायथः ध्यायतः ध्यायामः ध्यायथ ध्यायन्ति ध्यायसे ध्यायते ध्यायावहे ध्यायेथे ध्यायेते ध्यायामहे ध्यायध्वे ध्यायन्ते ह्य. अध्यायम् अध्यायः अध्यायत् अध्यायाव अध्यायतम् अध्यायताम् अध्यायाम अध्यायत अध्यायन् अध्याये अध्यायावहि अध्यायथाः अध्यायेथाम अध्यायत अध्यायेताम् अध्यायामहि अध्यायध्वम अध्यायन्त ध्यागेर वि. ध्यायेयम् ध्याये: ध्यायेत् ध्यायेव ध्यायेतम् ध्यायेम ध्यायेत ध्यायेवहि ध्यायेमहि ध्यायेयाथाम् / ध्यायेध्वम् ध्यायेयाताम् ध्यायेरन् ध्यायेताम् ध्यायेथाः ध्यायेत ध्यायेयुः ध्यायै आ. ध्यायानि ध्याय ध्यायाव ध्यायतम् ध्यायताम ध्यायाम ध्यायत ध्यायन्तु ध्यायस्व ध्यायताम् ध्यायावहै ध्यायेथाम् ध्यायेताम् ध्यायामहै ध्यायध्वम् ध्यायन्ताम् ध्यायतु श्व ध्यातास्मि ध्यातासि ध्याता ध्यातास्वः ध्यातास्थः ध्यातारौ ध्यातास्मः ध्यातास्थ ध्यातारौ ध्यायिता ध्यायितारौ ध्याता ध्यातारौ ध्यायितारः 1 ध्यातार: 2 भवि ध्याष्यामि ध्याष्यसि ध्याष्यति ध्याष्याव: ध्याष्यथः ध्याष्यतः ध्याष्यामः ध्याष्यथ ध्याष्यन्ति ध्यायिष्यते ध्यायिष्येते ध्यास्यते ध्यास्येते ध्यायिष्यन्ते 1 ध्यास्यन्ते 2 क्रि अध्यास्यम अध्यास्याव अध्यास्याम अध्यास्यः अध्यास्यतम् अध्यास्यत अध्यास्यत् अध्यास्यताम् अध्यास्थ्यन् अध्यायिष्यत अध्यायिष्येताम् अध्यायिष्यन्त। अध्यास्यत अध्यास्येताम् अध्यास्यन्त 2 परो दध्यौ दध्यिव दध्यिम दध्याथ/दध्यिथ दध्ययथुः / दध्य दध्यौ दध्यतुः दध्ये दध्यिषे दध्ये दध्यिवहे दध्याथे दध्याते दध्यिमहे दध्यिध्वे दध्यिरे दध्युः अद्य अध्यासिषम् अध्यासिष्व अध्यासिष्म् / अध्यासीः अध्यासिष्टम् अध्यासिष्ट अध्यासीत् अध्यासिष्टाम् अध्यासिषुः अध्यायि अध्यायि अध्यायिषाताम् अध्यायिषत 1 अध्याषाताम् अध्यासत 2 आशी ध्येयात् ध्यायात् ध्येयास्ताम् ध्येयासुः ध्यायास्ताम् ध्यायासुः ध्यायिषीष्ट ध्यायिषीयास्ताम् ध्यायिषीरन् 1 ध्यासीष्ट ध्यासीयास्ताम् ध्यासीरन् 2 81