SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ कर्मणि थातु. 60 व. यते यतसे यतते कर्तरि यत् - यत्न करवो यतावहे यतामहे यतेथे यतध्ये यतेते यतन्ते यत्ये यत्यसे यत्यते यत्यावहे यत्येथे यत्यामहे यत्यध्वे यत्यन्ते यत्येते ह्य. अयत्ये अयते अयतथाः अयतत अयतावहि अयतेथाम् अयतेताम् अयतामहि अयतध्वम् अयतन्त अयत्यथाः अयत्यत अयत्यावहि अयत्येथाम् अयत्येताम् अयत्यामहि अयत्यध्वम् अयत्यन्त वि. यतेय यतेवहि यतेयाथाम् यतेयाताम् यतेमहि यतेध्वम् यतेथाः यत्येय यत्येथाः यत्येत यत्येवहि यत्येयाथाम् यत्येयाताम् यत्येमहि यत्येवम् यत्येरन् यतेत यतेरन् यत्यै आ. यतै यतस्व यतताम् यतावहै यतेथाम् यतामहै यतध्वम् यतन्ताम् यत्यावहै यत्येथाम् यत्यस्व यत्यामहै यत्यध्वम यत्यन्ताम यतेताम् यत्यताम् यत्येताम् व यतिताहे यतितासे यतिता यतितास्वहे यतितास्वहे यतिताताथे यतिताध्वे / यतितारौ यतितारः यतिताहे यतितासे यतिता #11 III II w I II III III II Iu li li a. II II in III 10. IT ! यतितास्वहे यतितास्वहे यतितासाथे यतिताध्वे यतितारौ यतितारः भवि यतिष्ये यतिष्यसे यतिष्यते यतिष्यावहे यतिष्येथे यतिष्येते यतिष्यामहे यतिष्यध्वे यतिष्यन्ते यतिष्ये यतिष्यसे यतिष्यते यतिष्यावहे यतिष्येथे यतिष्येते यतिष्यामहे यतिष्यध्वे यतिष्यन्ते क्रि अयतिष्ये अयतिष्यावहि अयतिष्यामहि अयतिष्ये अयतिष्यावहि अयतिष्यामहि अयतिष्यथाः अयतिष्येथाम् अयतिष्यध्वम् / अयतिष्यथाः अयतिष्येथाम् अयतिष्यध्वम् अयतिष्यत अयतिष्येताम् अयतिष्यन्त अयतिष्यत अयतिष्येताम् अयतिष्यन्त परो येते येतिवहे येतिषे येतिवहे येताथे येताते येतिमहे येतिध्वे येतिरे येते येतिषे येते येताथे येतिमहे येतिध्वे येतिरे येते येताते अद्य अयतिषि अयतिष्वहि अयतिष्महि अयतिष्ठाः अयतिषाथाम् - अयतिध्वम् अयतिष्ट अयतिषाताम् अयतिषत अयतिषि अयतिष्ठाः अयतिष्ट अयतिष्वहि अयतिष्महि अयतिषाथाम् अयतिध्वम् अयतिषाताम् अयतिषत आशी यतिषीय यतिषीवहि यतिषीमहि यतिषीष्ठाः यतिषीयास्थाम् यतिषीध्वम् यतिषीष्ट यतिषीयास्ताम् यतिषीरन् यतिषीय यतिषीष्ठाः यतिषीष्ट यतिषीवहि यतिषीमहि यतिषीयास्थाम् यतिषीध्वम् यतिषीयास्ताम् यतिषीरन् 1801
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy