________________ कर्मणि धातु. 56 व. श्रयामि श्रयसि श्रयति कर्तरि श्रि - आश्रय करवो श्रयावः श्रयामः श्रयथः श्रयथ श्रयतः श्रयन्ति श्रीये श्रीयसे श्रीयते श्रीयावहे श्रीयेथे श्रीयेते श्रीयामहे श्रीयध्वे श्रीयन्ते ह्य. अश्रयम अश्रयः अश्रयत् अश्रयाव अश्रयतम अश्रयताम् अश्रयाम अश्रयत अश्रयन् अश्रीये अश्रीयावहि अश्रीयथाः अश्रीयेथाम् अश्रीयत अश्रीयेताम् अश्रीयामहि अश्रीयध्वम् अश्रीयन्त वि. श्रयेयम् श्रयः श्रीयेवहि श्रयेव श्रयेतम् श्रयेताम् श्रयेम श्रयेत श्रयेयुः श्रीयेय श्रीयेथाः श्रीयेत श्रीयेमहि श्रीयेध्वम् श्रीयेयाथाम् श्रयेत् श्रीयेयाताम् श्रीयेरन् आ. श्रयाणि श्रय श्रयाव श्रयतम श्रयताम् श्रयाम श्रयत श्रयन्तु श्रीयै श्रीयावहै श्रीयस्व श्रीयेथाम् श्रीयताम् श्रीयेताम् श्रीयामहै श्रीयध्वम् श्रीयन्ताम् श्रयतु श्व श्रयितास्मि श्रयितासि श्रयिता श्रयितास्वः श्रयितास्थः अयितारौ श्रयितास्मः श्रयितास्थ श्रयितारः श्रयिता श्रायिता श्रयितारौ आयितारौ अयितार: 1 श्रायितारं 2 भवि श्रयिष्यामि श्रयिष्यसि श्रयिष्यति श्रयिष्याव: अयिष्यथ: श्रयिष्यतः श्रयिष्यामः श्रयिष्यथ / श्रयिष्यन्ति श्रायिष्यते श्रायिष्येते श्रायिष्यते प्रायिष्येते श्रायिष्यन्ते 1 आयिष्यन्ते 2 क्रि अश्रयिष्यम् अश्रयिष्यः अश्रयिष्यत अश्रयिष्याव अश्रयिष्याम अश्रायिष्यत अश्रायिष्येताम् अश्रायिष्यन्त 1 अश्रयिष्यतम् अश्रयिष्यत अश्रयिष्यत अश्रयिष्येताम् अश्रयिष्यन्त2 अश्रयिष्यताम् अश्रयिष्यन् परो शिश्राय/शिश्रय शिश्रियिव / शिश्रयिथ शिश्रयः शिश्राय शिश्रियिम शिश्रिय शिश्रियुः शिश्रिये शिश्रियिवहे शिप्रियिषे शिश्रियाथे शिश्रिये शिश्रियाते शिश्रियिध्वे शिश्रियिध्वे शिश्रियिरे अद्य अशिश्रियम् अशिश्रियः अशिश्रियत् अशिश्रियाव अशिश्रियाम् अशिश्रियतम् अशिश्रियत अशिश्रियताम् अशिश्रियन् अश्रायि अश्रायि अायिषाताम् अश्रायिषत 1 अश्रयिषाताम् अश्रयिषत 2 आशी श्रीयासम् श्रीयाः श्रीयास्व श्रीयास्म श्रीयास्तम् श्रीयास्त श्रीयास्ताम् श्रीयासुः श्रायिषीष्ट श्रायिषीयास्ताम् श्रायिषीरन् 1 श्रयिषीष्ट अयिषीयास्ताम् श्रयिषीरन् 2 श्रीयात