________________ कर्तरि तप् - तप, अनिट् | कर्मणि धातु. 66 तपामि तपसि तपति तप्ये तपावः तपथः तपतः तपाम: तपथ तपन्ति तप्यावहे तप्येथे तप्यसे तप्यामहे तप्यध्वे तप्यन्ते तप्यते तप्येते ह्य. अतपम् अतपः अतपत् अतपाव अतपतम् अतपताम् अतपाम अतपत अतपन् अतप्ये अतप्यावहि अतप्यथाः अतप्येथाम् अतप्यत अतप्येताम् अतप्यामहि अतप्यध्वम् अतप्यन्त वि. तपेयम् तपेः तपेत् तपेव तपेतम् तपेताम् तपेम तपेत तपेयुः तप्येय तप्येवहि तप्येथाः तप्येयाथाम् तप्येत तप्येयाताम् तप्येमहि तप्येध्वम् तप्येरन् आ. तपानि तप तपतु तपाव तपतम् तपताम् तपाम तपत तपन्तु तप्यै तप्यावहै तप्यस्व तप्येथाम् तप्यताम् तप्येताम् तप्यामहै तप्यध्वम् तप्यन्ताम् श्व तप्तास्मि तप्तासि तप्तास्वः तप्तास्थः तप्तारौ तप्तास्मः तप्तास्थ तप्तारः तप्ताहे तप्तास्वहे तप्तासे तप्तासाथे तप्ता तप्तारौ तप्तास्महे तप्ताध्वे तप्तारः तप्ता भवि तप्स्यामि तप्स्यसि तप्स्यति तप्स्यावः तप्स्यथः तप्स्यतः तप्स्यामः तप्स्ये तप्स्यावहे तप्स्यथ तप्स्यसे तप्स्येथे तप्स्यन्ति / तप्स्यते तप्स्येते तप्स्यामहे तप्स्यध्वे तप्स्यन्ते क्रि अतप्स्यम् अतप्स्यः अतप्स्यत अतप्स्याव अतप्स्यतम् अतप्स्यताम् अतप्स्याम अतप्स्यत अतप्स्यन् / अतप्स्ये अतप्स्यावहि अतप्स्यथाः अतप्स्येथाम् अतप्स्यत अतप्स्येताम् अतप्स्यामहि अतप्स्यध्वम् अतप्स्यन्त परो तताप/ततप तेपिव तेपिथ तेपथुः तताप तेपतुः तेपिम तेप तेपुः तेपे तेपिषे तेपे तेपिवहे तेपाथे तेपाते तेपिमहे तेपिध्वे तेपिरे अद्य अताप्सम् 2 अताप्सीः अताप्स्व अताप्तम् अताप्ताम् अताप्स्म अताप्त अताप्सुः अतप्सि अतप्स्वहि अतष्थाः अतप्साथाम् अतापि अतप्साताम् अतप्स्महि अतध्वम् अतप्सत अता आशी तप्यासम् तप्याः तप्यात् तप्यास्व तप्यास्तम् तप्यास्ताम् तप्यास्म तप्यास्त तप्यासुः तप्सीय तप्सीवहि तप्सीमहि तप्सीष्ठाः तप्सीयास्थाम् तप्सीध्वम् तप्सीष्ट तप्सीयास्ताम् तप्सीरन् 86