________________ सेट् / कर्मणि धातु. 43 व. वर्ते वर्तसे कर्तरि वृत् - वर्तवु, होवू वर्तावहे वर्तामहे वर्तेथे वर्तध्वे वर्तेते वर्तन्ते वृत्यावहे वृत्ये वृत्यसे वृत्यते वृत्यामहे वृत्यध्वे वृत्यन्ते वृत्येथे वृत्येते वर्तते ह्य. अवर्तावहि अवृत्यावहि अवर्ते अवर्तथाः अवर्तत / अवर्तेथाम् अवर्तेताम् अवर्तामहि अवर्तध्वम् अवर्तन्त अवृत्यथाः अवृत्येथाम् अवृत्यत अवृत्येताम् अवृत्यामहि अवृत्यध्वम् अवृत्यन्त वृत्येय वि. वर्तेय वर्तेथाः वर्तेत वर्तेवहि वर्तेयाथाम् वर्तेयाताम् वर्तमहि वर्तेध्वम् वर्तेरन् वृत्येथाः वृत्येत वृत्येवहि वृत्येयाथाम् वृत्येयाताम् वृत्येमहि वृत्येध्वम् वृत्येरन् आ. वर्ते वर्तस्व वर्तताम् वर्तावहै वर्तेथाम् वर्तताम् वर्तामहै वर्तध्वम् वर्तन्ताम् वृत्यै वृत्यस्व वृत्यताम् वृत्यावहै वृत्येथाम् वृत्येताम् वृत्यामहै वृत्यध्वम् वृत्यन्ताम् श्व वर्तिताहे वर्तितासे वर्तिता वर्तितास्वहे वर्तितासाथे वर्तितारौ वर्तितास्महे वर्तितावे वर्तितारः वर्तिताहे वर्तितास्वहे वर्तितासे वर्तितासाथे वर्तिता वर्तितारौ वर्तितास्महे वर्तितावे वर्तितारः भवि वर्तिष्ये वय॑ति वर्तिष्येते वय॑त वर्तिष्यन्ते 1 वय॑न्ति 2 वर्तिष्ये वृर्तिष्यावहे वृर्तिष्यसे वृर्तिष्येथे वृर्तिष्यते वृर्तिष्येते वृर्तिष्यामहे वृर्तिष्यध्वे वृर्तिष्यन्ते क्रि अवर्तिष्यत अवय॑त् अवर्तिष्येताम् अवर्तिष्यन्त 12 अवर्तिष्ये अवर्तिष्यावहि अवय॑ताम् अवय॑न् 2 अवर्तिष्यथाः अवर्तिष्येथाम् अवर्तिष्यत अवर्तिष्येताम् अवर्तिष्यामहि अवर्तिष्यध्वम् अवर्तिष्यन्त परो ववृते ववृतिषे ववृतिवहे ववृताथे ववृताते ववृतिवहे ववृतिध्वे ववृतिरे ववृते ववृतिषे ववृते ववृतिवहे ववृताथे ववृताते ववृतिवहे ववृतिध्वे * ववृतिरे ववृते अद्य अवृतत् अवर्तिष्ट अवृतताम् अवर्तिषाताम् अवृतन् 1 अवर्तिषत 2 अवर्तिषि अवर्तिष्वहि अवर्तिष्महि अवतिष्ठाः अवर्तिषाथाम् अवर्तिड्ढ्वम् अवर्ति अवर्तिषाताम् अवर्तिषत th il आशी वर्तिषीय वर्तिषीष्ठाः वर्तिषीष्ट वर्तिषीवहि वर्तिषीमहि वर्तिषीयास्थाम् वर्तिषीध्वम् वर्तिषीयास्ताम् वर्तिषीरन् वर्तिषीय वर्तिष्महि वर्तिष्महि वर्तिषीष्ठाः वर्तिषीयास्थाम् वर्तिषीध्वम् वर्तिषीष्ट वर्तिषीयास्ताम् वर्तिषीरन् 63