SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आन८ कर्मणि धातु. 42 व. लभे लभसे लभते कर्तरि लम् - मेळवq लभावहे लभामहे लमेथे लभेथे लभध्वे लभेते लभन्ते लभ्ये लभ्यसे लभ्यते लम्यावहे लभ्येथे लभ्येते लभ्यामहे लभ्यध्वे लभ्यन्ते ह्य. अलभे अलभावहि अलभथाः अलमेथाम् अलभत अलभेताम् अलभामहि अलभध्वम् अलभन्त अलभ्ये अलभ्यावहि / अलभ्यामहि अलभ्यथाः अलभ्येथाम् अलभ्यध्वम् अलभ्यत अलभ्येताम् अलभ्यन्त वि. लभेय लभेथाः लभेत लभेवहि लभेयाथाम् लभेयाताम् लभेमहि लभेध्वम् लभेरन् लभ्येय लभ्येथाः लभ्येत लभ्येवहि लभ्येमहि लभ्येयाथाम् लभ्येध्वम् लभ्येयाताम् लभ्येरन् लभ्यावहै ल आ. लभै लभस्व लभताम् लभावहै लभेथाम् लभेताम् लभामहै लभध्वम् लभन्ताम् लभ्यै लभ्यस्व लभ्यताम ल लभ्यामहै लभ्यध्वम लभ्यन्ताम श्व लब्धाहे लब्धासे लब्धास्वहे लब्धासाथे / लब्धारौ si tu til til i lh in III an ill all in III te til tur til III un In Har ill it all the ait ill att tit ilk HII II na ih in III tur ill 111 लब्धास्महे लब्धाचे लब्धारः लब्धाहे लब्धासे लब्धा लब्धास्वहे लब्धासाथे लब्धारौ लब्धास्महे लब्धाध्वे लब्धारः लब्धा भवि लप्स्ये लप्स्यावहे / लप्स्यामहे लप्स्यसे लप्स्येथे लप्स्यध्वे लप्स्यते लप्स्येते लप्स्यन्ते लप्स्ये लप्स्यावहे लप्स्यसे लप्स्येथे लप्स्यते लप्स्येते लप्स्यामहे लप्स्यध्वे लप्स्यन्ते क्रि अलप्स्ये अलप्स्यावहि अलप्स्यामहि अलप्स्यथाः अलप्स्येथाम् अलप्स्यध्वम् अलप्स्यत् अलप्स्येताम् अलप्स्यन्त अलप्स्ये अलप्स्यावहि अलप्स्यामहि अलप्स्यथाः अलप्स्येथाम् अलप्स्यध्वम् अलप्स्यत अलप्स्येताम् अलप्स्यन्त परो लेभे लेभिषे लेभे लेभिवहे लेभाथे लेभाते लेभिमहे लेभिध्ये लेभिरे लेभिषे लेभे लेभिवहे लेभाथे लेभाते लेभिमहे लेभिध्वे लेभिरे अद्य अलप्सि अलप्स्वहि अअलप्स्महि अलब्धाः अल्प्साथाम् अलब्ध्वम् अलब्ध अलप्साताम् अलप्सत अलप्सि अलब्धाः अलाभि अलप्स्वहि अलप्स्महि अल्प्साथाम् अलब्ध्वम् अलप्साताम् अलप्सत आशीलप्सीय लप्सीवहि लप्सीमहि लप्सीष्ठाः लप्सीयास्थाम् लप्सीध्वम् लप्सीष्ट लप्सीयास्ताम् लप्सीरन् लप्सीय लप्सीवहि लप्सीमहि लप्सीष्ठाः लप्सीयास्थाम् लप्सीध्वम लप्सीष्ट लप्सीयास्ताम् लप्सीरन् 62
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy