________________ अनिट् / कर्मणि धातु. 41 व. रमे रमसे रमते कर्तरि रम् - रमवु रमावहे रमेथे रमेते रमामहे रमध्ये रमन्ते रम्ये रम्यसे रम्यते रम्यावहे रम्येथे रम्येते रम्यामहे रम्यध्वे रम्यन्ते ह्य. अरमे अरमथाः अरमत अरमावहि अरमेथाम् अरमेताम् अरमामहि अरमध्वम् अरमन्त अरम्ये अरम्यथाः अरम्यत अरम्यावहि अरम्येथाम् अरम्येताम् अरम्यामहि अरम्यध्वम् अरम्यन्त वि. रमेय रम्येमहि रमेवहि रमेयाथाम् रमेयाताम् रमेमहि रमेध्वम् रमेथाः रम्येय रम्येथाः रम्येत रम्येवहि रम्येयाथाम् रम्येयाताम् रम्यध्वम् रम्येरन् रमेत रमेरन् आ. रमै रमस्व रमताम् रमावहै रमेथाम् रमेताम् रमामहै रमध्वम् रमन्ताम् रम्यै रम्यस्व रम्यताम् रम्यावहै रम्येथाम् रम्येताम् रम्यामहै रम्यध्वम् रम्यन्ताम् श्व रन्ताहे रन्तासे रन्ता रन्तास्वहे रन्तासाथे रन्तारौ रन्तास्महे रन्ताध्ये रन्तारः रन्ताहे रन्तासे रन्ता रन्तास्वहे रन्तासाथै रन्तारौ रन्तास्महे रन्ताध्ये रन्तारः tu III ILE WIT Tte in Ili na TIT ILE भवि रंस्ये रंस्यसे रंस्यते रस्यावहे रंस्येथे रंस्येते रंस्यामहे रंस्यध्वे रंस्यन्ते रंस्ये रंस्थ्यसे रंस्यते रस्यावहे रंस्येथे रंस्येते रंस्यामहे रंस्यध्वे रंस्यन्ते क्रि अरंस्ये अरस्यावहि अरंस्यथाः अरंस्येथाम् अरंस्यत अरंस्येताम् अरंस्यामहि अरंस्यध्वम् अरंस्यन्त अरस्ये अरस्यावहि अरंस्यथाः अरंस्येथाम् अरंस्यत अरंस्येताम् अरंस्यामहि अरंस्यध्वम् अरंस्यन्त परो रेमे रेमिषे रेमिवहे रेमाथे रेमाते रेमिमहे रेमिध्ये रेमिरे रेमे रेमिषे रेमे रेमिवहे रेमाथे रेमाते रेमिमहे रेमिध्वे रेमिरे अद्य अरंसि 2 अरंस्थाः अरंस्त अरंस्वहि असाथाम् अरंसाताम् अरंस्महि अरंन्ध्वम् अरंसत अरंसि अरंस्थाः अरामि अरंस्वहि अरंसाथाम् / अरंसाताम् अरंस्महि अरंन्ध्व म् अरंसत आशी रंसीय रंसीवहि रंसीमहि रंसीष्ठाः रंसीयास्थाम रंसीध्वम् रंसीष्ट रंसीयास्ताम् रंसीरन् रंसीय रंसीवहि रंसीमहि रंसीष्ठाः रंसीयास्थाम् रंसीध्वम् रंसीष्ट रंसीयास्ताम् रंसीरन्