________________ अनिट् कर्मणि धातु. 38 व. हरामि हरसि हरति कर्तरि ह - हरण करवु हरावः हरामः हरथः हरथ हरतः हरन्ति अहरम् अहरः अहरत् अहराव अहरतम् अहरताम् अहराम अहरत अहरन् ड्रिये ड्रियावहे ड्रियामहे ड्रियसे ड्रियेथे ड्रियध्वे ड्रियते ड्रियेते ड्रियन्ते अहिये अहियावहि अहियामहि अहियथाः अहियेथाम् अहियध्वम् अह्रियत अहियेताम् अहियन्त हियेय हियेवहि हियेमहि हियेथाः हियेयाथाम हियेध्वम् ह्रियेत हियेयाताम् ह्रियेरन् ह्रियै ह्रियावहै ह्रियामहै ह्रियस्व हियेथाम् ह्रियताम् हियेताम् वि. हरेयम् हरेः हरेव हरेतम् हरेताम् हरेम हरेत हरेयुः हरेत् हराम आ. हराणि हर हरतु हराव हरतम् हरताम हरत हरन्तु ह्रियध्वम् ह्रियन्ताम् हर्तास्मि हर्तास्वः हर्तासि हर्तास्थ: हर्ता हर्तारौ हर्तास्मः हर्तास्थ हर्तारः हर्ता हर्तारौ हारिता हारितारौ हर्तारः 1 हारितारः 2 भवि हरिष्यामि हरिष्यावः हरिष्यसि हरिष्यथः हरिष्यति हरिष्यतः हरिष्यामः / हरिष्यते हरिष्येते हरिष्यथ हारिष्यते हारिष्येते हरिष्यन्ति हरिष्यन्ते 1 हारिष्यन्ते 2 क्रि अहरिष्यम अहरिष्याव अहरिष्याम अहरिष्यत अहरिष्येताम अहरिष्यन्त 1 अहरिष्यः अहरिष्यतम् अहरिष्यत / अहारिष्यत अहारिष्येताम् अहारिष्यन्त 2 अहरिष्यत् अहरिष्यताम् अहरिष्यन् परो जहार/जहर जहिव जहर्थ जहथुः जहार जहतुः जहिम जह जहुः जहे जहिषे जहे जहिवहे जहाथे जहाते जहिमहे जहिवे जहिरे अहार्म अहारि अहारि अहारिषाताम् अहारिषत अहृषाताम् अहृषत अद्य अहार्षम् अहार्ष 2 अहार्षीः अहाटम् अहार्ट अहार्षीत् अहाम् अहाएं: आशी हियासम् हियास्व हियास्म हियाः हियास्तम् हियात् हियास्ताम् हियासुः हारिषीष्ट हारिषीयास्ताम् हारिषीरन् हृषीष्ट हृषीयास्ताम् हृषीरन् हियास्त 1581