________________ कर्मणि धातु. 36 व. डये डयसे डयते कर्तरि डी - उडवू डयावहे डयेथे डयेते डयामहे डीये डयध्वे डीयसे डयन्तेडीयते डीयावहे डीयेथे डीयेते डीयामहे डीयध्वे डीयन्ते ह्य. अडये अडयावहि अडयामहि अडयथाः अडयेथाम् अडयध्वम् अडयत अडयेताम् अडयन्त अडीये अडीयावहि अडीयथाः अडीयेथाम् अडीयत अडीयेताम् अडीयामहि अडीयध्वम् अडीयन्त डीयेमहि वि. डयेय डयेथाः डयेत डयेवहि डयेमहि डयेयाथाम् डयेध्वम् डयेयाताम् डयेरन् डीयेय डीयेथाः डीयेत डीयेवहि डीयेयाथाम् डीयेयाताम् डीयेध्वम् डीयेरन् आ. डयै डयस्व डयताम् डयावहै डयेथाम् डयेताम् डयामहै डयध्वम् डयन्ताम् डीयै डीयावहै डीयस्व डीयेथाम् डीयताम् डीयेताम् डीयामहै डीयध्वम् डीयन्ताम् श्व डयिताहे डयितास्वहे डयितास्महे / डयिताहे डयितारौ डयितासे डयितासाथे डयिताध्वे डायिताहे डायितारौ डयिता डयितारौ डयितारः डयितारः 1 डायितार: 2 भवि डयिष्ये डयिष्यावहि डयिष्यसे डयिष्येथाम् डयिष्यते डयिष्येते डयिष्यामहि / डयिष्यते डयिष्येते डयिष्यध्वे डायिष्यते डायिष्येते डयिष्यन्ते डयिष्यन्ते 1 डायिष्यन्ते 2 क्रि अडयिष्ये अडयिष्यावहि अडयिष्यामहि अडयिष्यत अडयिष्येताम् अडयिष्यन्त 1 अडयिष्यः अडयिष्येथाम् अडयिष्यध्वम् / अडायिष्यत अडायिष्येताम् अडायिष्यन्त 2 अडयिष्यत अडयिष्येताम् अडयिष्यन्त परो डिड्ये डिड्यावहे डिड्यामहे डिड्ये डिड्यावहे डिड्यामहे डिडियषे डिड्याथे डिडियध्वे/वे डिडियषे डिड्याथे डिडियध्वे/वे डिड्ये डिड्याते डिडियरे / डिड्ये डिड्याते डिड्यिरे अद्य अडयिषि अडयिष्वहि अडयिष्महि अडायि अडयिषाताम् अडयिषत 1 __ अडयिष्ठाः अडयिषाथाम् अडयिड्ढ्वम् / अडायि अडायिषाताम् अडायिषत 2 अडयिष्ट अडयिषाताम् अडयिषत आशी डयिषीय डयिषीवहि डयिषीमहि डयिषीष्ट डयिषीयास्ताम् डयिषीरन 1 डयिषीष्ठाः डयिषीयास्थाम् डयिषीध्वम् / डायिषीष्ट डायिषीयास्ताम् डायिषीरन 2 डयिषीष्ट डयिषीयास्ताम् डयिषीरन् / 1591 A