________________ / अनि कर्मणि धातु. 37 व. पचामि पचसि पचति कर्तरि पच् - पकाव, पचावः पचामः पचथः पचथ पचतः पचन्ति पच्यामहे पच्ये पच्यसे पच्यते पच्यावहे पच्येथे पच्येते पच्यध्वे पच्यन्ते ह्य. अपचम् अपच: अपचत् अपचाव अपचतम् अपचताम् अपचाम अपचत अपचन् अपच्ये अपच्यावहि अपच्यथाः अपच्येथाम् अपच्यत अपच्येताम् अपच्यामहि अपच्यध्वम् अपच्यन्त वि. पचेयम् पचेः पचेत् पचेव पचेतम् पचेताम् पचेम पचेत पचेयुः पच्येय पच्येथाः पच्येत पच्येवहि पच्येमहि पच्येयाथाम् / पच्येयाताम् / पच्यध्वम् पच्येरन् आ. पचानि पच पचाव पचतम् पचताम पचाम पचत पचन्तु पच्यै पच्यस्व पच्यताम् पच्यावहै पच्येथाम् पच्येताम् पच्यामहै पच्यध्वम् पच्यन्ताम् पचतु श्व पक्ताहे पक्तास्वहे पक्तासे पक्तासाथे पक्ता पक्तारौ पक्तास्महे पक्तावे पक्तारः पक्ताहे पक्तासे पक्ता पक्तास्वहे पक्तासाथे पक्तारौ पक्तास्महे पक्ताध्ये पक्तारः पक्ष्यामहे भवि पक्ष्ये पक्ष्यसे पक्ष्यते पक्ष्यावहे पक्ष्येथे पक्ष्येते पक्ष्यामहे पक्ष्यध्वे पक्ष्यन्ते पक्ष्ये पक्ष्यसे पक्ष्यते पक्ष्यावहे पक्ष्येथे पक्ष्येते पक्ष्यध्वे पक्ष्यन्ते क्रि अपक्ष्ये अपक्ष्यावहि अपक्ष्यामहि अपक्ष्यथाः अपक्ष्येथाम् / अपक्ष्यध्वम् अपक्ष्यत् अपक्ष्येताम् अपक्ष्यन्त अपक्ष्ये अपक्ष्यावहि अपक्ष्यथाः अपक्ष्येथाम् अपक्ष्यत अपक्ष्येताम् अपक्ष्यामहि अपक्ष्यध्वम् अपक्ष्यन्त परो पपाच/पचच पेचिव पेचिथ/पपक्थ पेचथुः पपाच पेचतुः पेचिम पेच पेचे पेचिषे पेचिवहे पेचाथे पेचाते पेचिमहे पेचिध्वे पेचिरे पेचुः पेचे अद्य अपाक्षम् अपाक्ष्व 2 अपाक्षीः अपाक्तम् अपाक्षीत् अपाक्ताम् अपाक्ष्म अपाक्त अपाक्षुः अपक्षि अपक्थाः अपाचि अपक्ष्वहि अपक्षाथाम् अपक्षाताम् अपक्ष्महि अपग्ड्ढ्व म् अपक्षत आशी पच्यासम् पच्यास्व पच्यास्म पच्याः पच्यास्तम् पच्यास्त पच्यात् पच्यास्ताम् पच्यासुः पक्षीय पक्षीष्ठाः पक्षीष्ट पक्षीवहि पक्षीयास्थाम् पक्षीयास्ताम् पक्षीमहि पक्षीध्वम् पक्षीरन् 57