________________ आनट कर्मणि कर्तरि धातु. 34 पा (पिब्) -पि, व. पिबामि पिबावः पिबसि पिबथः पिबति पिबतः पिबामः पिबथ पिबन्ति पीये पीयसे पीयते पीयावहे पीयेथे पीयामहे पीयध्वे पीयेते पीयन्ते ह्य. अपिबम् अपिबः अपिबत् अपिबाव अपिबतम् अपिबताम् अपिबाम अपिबत अपिबन् अपीये अपीयावहि अपीयथाः अपीयेथाम अपीयत अपीयेताम् अपीयामहि अपीयध्वम् अपीयन्त वि. पिबेयम् पिबेः पिबेव पिबेम पीयेय पीयेथाः पीयेत पिबेतम् पीयेवहि पीयेयाथाम् पीयेयाताम् पीयेमहि पीयध्वम् पिबेताम् पीयेरन् पिबेत् आ. पिबानि पिबाव पिबेत पिबेयुः पिबाम पिबत पिबन्तु पीयामहै पिब पिबतम् पिबतु पिबताम् पीयै पीयावहै पीयस्व पीयेथाम् पीयताम् पीयेताम् पायिता पायितारौ पाता पातारौ पीयध्वम् पीयन्ताम् श्व पातास्मि पातास्वः पातासि पातास्थः पाता पातारौ पातास्मः पातास्थ पातारः पायितारः 1 पातार: 2 भवि पास्यामि पास्यावः पास्यसि पास्यथः पास्यति पास्यतः पास्यामः पायिष्यते पायिष्येते पास्यथ पास्यते पास्येते पास्यन्ति पायिष्यन्ते 1 पास्यन्ते 2 क्रि अपास्यम् अपास्याव अपास्यः अपास्यतम् अपास्यत् अपास्यताम् अपास्याम अपायिष्यत अपायिष्येताम् अपास्यत अपास्यत अपास्येताम् अपास्यन् अपायिष्यन्त 1 अपास्यन्त 2 पपिम परो पपौ पपिव पपिथ/पपाथ पपथुः पपौ पपतुः पप पपे पपिषे पपे पपिवहे पपार्थ पपाते पपिमहे पपिध्वे पपिरे पपुः अद्य अपाम् 5 अपाः अपाव अपातम अपाताम् अपाम अपात अपुः अपायि अपायि अपायिषाताम् अपासाताम् अपायिषत 1 अपासत 2 अपात् आशी स्थेयासम् स्थेयास्व स्थेयास्म / पायिषीष्ट पायिषीयास्ताम् पायिषीरन् 1 स्थेयाः स्थेयास्तम् स्थेयास्त पासीष्ट पासीयास्ताम् पासीरन् 2 स्थयात् स्थेयास्ताम् स्थेयासुः 54