________________ अनिट् कर्मणि कर्तरि धातु. 33 दा (यच्छ्)- आपq व. यच्छामि यच्दावः यच्छामः दीये यच्छसि यच्छथः यच्छथ दीयसे यच्छति यच्छतः यच्छन्ति दीयते दीयावहे दीयेथे दीयेते दीयामहे दीयध्वे दीयन्ते ह्य. अयच्छम् अयच्छाव अयच्छाम अयच्छ: अयच्छतम् अयच्छत अयच्छत् अयच्छताम् अयच्छन् अदीये अदीयावहि अदीयथाः अदीयेथाम् अदीयत अदीयेताम् अदीयामहि अदीयध्वम् अदीयन्त दीयेमहि वि. यच्छेयम् यच्छेव यच्छेः यच्छेतम् यच्छेत् यच्छेताम् यच्छेम यच्छेत यच्छेयुः दीयध्वम् दीयेरन् दीयेय दीयेवहि दीयेथाः दीयेयाथाम् दीयेत दीयेयाताम् दीयै दीयावहै दीयस्व दीयेथाम दीयताम् दीयेताम् आ. यच्छानि यच्छाव यच्छ यच्छतम् यच्छतु यच्छताम यच्छाम यच्छत यच्छन्तु दीयामहै दीयध्वम् दीयन्ताम् श्व दातास्मि दातास्वः दातासि दातास्थः दाता दातारौ दायितार: 1 दातास्मः दातास्थ दातारः दायिता दायितारौ दाता दातारौ दातार: 2 བློབྷྱཱ ཙྪཱ ཨིབློ༔ ཨེ མི སྒྱུ བྷྱཱ ཙྪཱ ཙྪཱ བྷྱཱ བྷྱཱ བྷྱཱ བྷྱཱ བྷྱཱ ཟླཟླུཙྪཱ @ཙྪཱ ཙྪཱ བྷྱཱ ཙྪཱ བྷྱཱ मा भवि दास्यामि दास्यावः / / दास्यसि दास्यथः दास्यतः दास्यामः दायिष्यते दायिष्येते दास्यथ दास्यते दास्येते दास्यन्ति दायिष्यन्ते 1 दास्यन्ते 2 अदास्यम् अदास्याव अदास्याम अदायिष्यत अदायिष्येताम् अदास्यः अदास्यतम अदास्यत अदास्येताम्। अदास्यत् अदास्यताम् अदास्यन् अदायिष्यन्त 1 अदास्यन्त 2 दिदे ददिव ददथुः ददाथ ददौ ददिम दद ददुः ददिवहे ददाथे ददाते ददिमहे ददिध्वे ददिरे ददतुः म् अद्य 5 अदाः अदात् अदाव अदातम् अदाताम् अदाम अदात अदु: अदायि अदायि अदायिषाताम् अदिषाताम् अदायिषत 1 अदिषत 2 देयाः देयात् देयास्मदायिषीष्ट दायिषीयास्ताम् दायिषीरन् / देयास्तम् देयास्त दासीष्ट दासीयास्ताम् दासीरन् 2 देयास्ताम् देयासुः 1537