________________ कर्तरि अनिट् कर्मणि नट/ धातु. 32 स्था (तिष्ठ) -उभा रेहबुं व. तिष्ठामि तिष्ठावः तिष्ठामः स्थीये स्थीयावहे तिष्ठसि तिष्ठथः तिष्ठथ स्थीयसे स्थीयेथे तिष्ठति तिष्ठतः तिष्ठन्ति स्थीयते स्थीयेते स्थीयामहे स्थीयध्वे स्थीयन्ते ह्य. अतिष्ठम् अतिष्ठाव अतिष्ठाम अस्थीये अस्थीयावहि अस्थीयामहि अतिष्ठः अतिष्ठतम् अतिष्ठत अस्थीयथाः अस्थीयेथाम् / अस्थीयध्वम् अतिष्ठत् अतिष्ठताम् अतिष्ठन् अस्थीयत अस्थीयेताम् अस्थीयन्त वि. तिष्ठेयम तिष्ठेव तिष्ठेम स्थीयेय स्थीयेवहि स्थीयेमहि तिष्ठे: तिष्ठेतम् . तिष्ठेत स्थीयेथाः स्थीयेयाथाम् स्थीयध्वम् तिष्ठेत् तिष्ठेताम् तिष्ठेयुः स्थीयेत स्थीयेयाताम् स्थीयेरन् आ. तिष्ठानि तिष्ठाव तिष्ठाम स्थीयै स्थीयावहै स्थीयामहै तिष्ठ तिष्ठतम् तिष्ठत स्थीयस्व स्थीयेथाम् स्थीयध्वम् , तिष्ठतु तिष्ठताम् तिष्ठन्तुस्थीयताम् स्थीयेताम् स्थीयन्ताम् श्व स्थातास्मि स्थातास्व: स्थातासि स्थातास्थ: स्थाता स्थातारौ स्थातास्मः स्थातास्थ स्थाता स्थातारौ स्थातार: स्थायितारः 1 स्थातार: 2 भवि स्थास्यामि स्थास्याकः स्थास्यामः स्थायिष्यते स्थायिष्येते स्थायिष्यन्ते 1 स्थास्यसि स्थास्यथः स्थास्यथ स्थास्यते स्थास्येते स्थारयन्ते 2 स्थास्यति स्थास्यतः स्थास्यन्ति क्रि अस्थास्यम् अस्थास्याव अस्थास्याम अस्थायिष्त अस्थायिष्येताम् अस्थायिष्यन्त 1 अस्थास्यः अस्थास्यतम् अस्थास्यत अस्थास्यत अस्थास्येताम् अस्थास्यन्त 2 अस्थास्यत् अस्थास्यताम् अस्थास्यन् परो तस्थौ तस्थिव तस्थिम तस्थिथ/तस्थाथ तस्थथुः तस्थ तस्थौ तस्थतुः तस्थुः तस्थे तस्थिवहे तस्थिषे तस्थाथे तस्थे तस्थाते तस्थिमहे तस्थिध्ये तस्थिरे अद्य अध्यष्ठात् अध्यष्ठाताम् अध्यष्ठः1 : अस्थायि अस्थायिषाताम् अस्थायिषत 1 5 अस्थात् अस्थाताम् अस्थुः 2 अस्थायि अस्थिषाताम् अस्थिषत 2 आशी स्थेयासम् स्थेयास्व स्थेयास्म स्थायिषीष्ट स्थायिषीयास्ताम् स्थायिषीरन् 1 स्थेयाः स्थेयास्तम् स्थेयास्त : स्थासीष्ट स्थासीयास्ताम् स्थासीरन् 2 स्थेयात् स्थेयास्ताम् स्थेयासुः 521