________________ कर्मणि कर्तरि अनिट धातु. 31 दृश् (पश्य)- जोवू व. पश्यामि पश्यावः पश्याम: पश्यसि पश्यथः पश्यथ दश्यसे पश्यति पश्यतः पश्यन्ति द्दश्यते दृश्ये द्दश्यावहे दृश्येथे द्दश्येते दश्यामहे दश्यध्वे दृश्यन्ते / अपश्यम् अपश्यः अपश्यत् अपश्याव अपश्याम अपश्यतम अपश्यत अपश्यताम् अपश्यन् अद्दश्ये अद्दश्यावहि अद्दश्यथाः अद्दश्येथाम् अद्दश्यत अद्दश्येताम् अद्दश्यामहि अद्दश्यध्वम् अद्दश्यन्त III IIT 6 II वि. पश्येयम् पश्ये: पश्येत् पश्येव पश्येम पश्येतम् / पश्येत पश्येताम् पश्येयुः दृश्येय दश्येवहि द्दश्येथाः दृश्येयाथाम् द्दश्येत द्दश्येयाताम् दश्येमहि द्दश्येध्वम् दृश्येरन् द्दश्यामहै आ. पश्यानि पश्य पश्यतु पश्याव पश्यतम् पश्यताम् पश्याम पश्यत पश्यन्तु द्दश्यै द्दश्यावहै दृश्यस्व द्दश्येथाम् दश्यताम् द्दश्येताम् द्दश्यध्वम् दृश्यन्ताम् श्व द्रष्टास्मि द्रष्टास्व: द्रष्टासि द्रष्टास्थः द्रष्टा द्रष्टारौ द्रष्टास्मः द्रष्टास्थ द्रष्टारः दर्शिता द्रष्टा दर्शितारी द्रष्टारौ दर्शितारः 1 द्रष्टार: 2 भवि द्रक्ष्यामि द्रक्ष्यसि द्रक्ष्यति द्रक्ष्याव: द्रक्ष्यथ: द्रक्ष्यतः द्रक्ष्यामः द्रक्ष्यथ द्रक्ष्यन्ति दर्शिष्यते दर्शिष्येते द्रक्ष्यते द्रक्ष्येते दर्शिष्यन्ते 1 द्रक्ष्यन्ते 2 क्रि अद्रक्ष्यम् अद्रक्ष्यः अद्रक्ष्यत् अद्रक्ष्याव अद्रक्ष्याम अद्रक्ष्यतम् अद्रक्ष्यत अद्रक्ष्यताम् अद्रक्ष्यन् अदर्शिष्यत अदर्शिष्येताम् अदर्शिष्यन्त 1 अद्रक्ष्यत अद्रक्ष्येताम् अद्रक्ष्यन्त 2 परो ददर्श ददृशिव ददर्शिथ ददृशथुः ददर्श ददृशतुः ददृशिम ददृशे ददृशिवहे ददृशददृशिषे चिक्षियाथे ददृशुः / ददृशे चिक्षियाते अदर्शन 1 अदर्शि अदर्शिषाताम् अद्राक्षुः 2 अदर्शि अदृक्षाताम् ददृशिमहे ददृशिध्वे ददृशिरे अद्य अदर्शत् 2 अद्राक्षीत् अदर्शताम् अद्राष्टाम् अदर्शिषत 1 अदृक्षत 2 आशी दृश्यासम् दृश्यास्व दृश्यास्म दृश्याः दृश्यास्तम् दृश्यास्त दृश्यात् दृश्यास्ताम् दृश्यासुः LIL LLE दर्शिषीष्ट दर्शिषीयास्ताम् दर्शिषीरन् 1 दृक्षीष्ट दृक्षीयास्ताम् दृक्षीरन् 2 51