SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सेट कर्मणि धातु. 35 व. वन्दे वन्दसे वन्दते कर्तरि वन्द - वन्दन कर वन्दावहे वन्दामहे वन्देथे वन्दध्वे वन्देते वन्दन्ते वन्द्ये वन्द्यसे वन्द्यते वन्द्यावहे वन्द्येथे वन्द्येते वन्द्यामहे वन्द्यध्वे वन्द्यन्ते ह्य. अवन्दे अवन्दावहि अवन्दथाः: अवन्देथाम् अवन्दत अवन्देताम् अवन्दामहि अवन्दध्वम् अवन्दन्त अवन्द्ये अवन्द्यावहि अवन्द्यथाः अवन्येथाम् अवन्धत अवन्द्येताम् अवन्द्यामहि अवन्द्यध्वम् अवन्द्यन्त वि. वन्देय बन्देथाः वन्देत वन्देवहि वन्देयाथाम् वन्देयाताम् वन्देमहि वन्देध्वम् वन्देरन् वन्द्येय वन्द्येथाः वन्द्येत वन्द्येवहि वन्द्येयाथाम् वन्द्येयाताम् वन्द्येमहि वन्येध्वम् वन्धेरन् आ. वन्दै वन्दावहै वन्दस्व वन्देथाम् वन्दताम् वन्देताम् वन्दामहै वन्दध्वम् वन्दन्ताम् वन्यै वन्द्यस्व वन्द्यताम् वन्द्यावहै वन्द्येथाम् वन्द्यामहै वन्द्यध्वम् वन्द्यन्ताम् श्व वन्दिताहे वन्दितास्वहे वन्दितास्महे वन्दितासे वन्दितासाथे। वन्दितावे वन्दिता वन्दितारौ वन्दितारः वन्दिताहे वन्दितास्वहे वन्दितास्महे वन्दितासे वन्दितासाथे। वन्दितावे वन्दिता वन्दितारौ वन्दितारः भवि वन्दिष्ये वन्दिष्यावहि वन्दिष्यसे वन्दिष्येथाम् वन्दिष्यते वन्दिष्येताम् वन्दिष्यामहि वन्दिष्यध्वे वन्दिष्यन्ते वन्दिष्ये वन्दिष्यावहे वन्दिष्यसे वन्दिष्येथे वन्दिष्यते वन्दिष्येते वन्दिष्यामहे वन्दिष्यध्वे वन्दिष्यन्ते क्रि अवन्दिष्ये अवन्दिष्यावहि अवन्दिष्यामहि अवन्दिष्ये अवन्दिष्यवहि अवन्दिष्यामहि अवन्दिष्थाः अवन्दिष्येथाम् अवन्दिष्यध्वम् अवन्दिष्यथाः अवन्दिष्येथाम् अवन्दिष्यध्वम् अवन्दिष्यत् अवन्दिष्येताम् अवन्दिष्यन्त / अवन्दिष्यत अवन्दिष्येताम् अवन्दिष्यन्त परो ववन्दे ववन्दिषे ववन्दे ववन्दिवहे ववन्दाथे ववन्दाते ववन्दिमहे ववन्दिध्ये ववन्दिरे ववन्दे . ववन्दिषे ववन्दे ववन्दिवहे ववन्दाथे ववन्दाते ववन्दिमहे ववन्दिध्वे ववन्दिरे अद्य अवन्दिषि अवन्दिष्वहि अवन्दिमहि अवन्दिषि अवन्दिष्वहि अवन्दिष्पहि 1 अवन्दिष्ठाः अवन्दिषाथाम् अवन्दिड्ड्वम् अवन्दिष्ठाः अवन्दिषाथाम् / अवन्दिड्दवम् अवन्दिष्ट अवन्दिषाताम् अवन्दिषत अवन्दिष्ट अवन्दिषाताम अवन्दिषत आशी वन्दिषीय वन्दिषीवहि वन्दिषीमहि वन्दिषीय वन्दिषीवहि वन्दिषीमहि वन्दिषीष्ठाः वन्दिषीयास्थाम् वन्दिषीध्वम् वन्दिषीष्ठाः वन्दिषीयास्थाम् वन्दिषीध्वम् वन्दिषीष्ट वन्दिषीयास्ताम् वन्दिषीरन् / वन्दिषीष्ट वन्दिषीयास्ताम् वन्दिषीरन् 55
SR No.032789
Book TitlePadma Vardhaman Sanskrit Dhatu Shabda Rupavali Part 02
Original Sutra AuthorN/A
AuthorRajpadmasagar, Kalyanpadmasagar
PublisherPadmasagarsuri Charitable Trust
Publication Year2008
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy