________________ कर्मणि कर्तरि धातु. 24 तृ - तरवु व. तरामि तराव: तरसि तरथः तरतः तरामः तरथ तरन्ति तीर्ये तीर्यसे तीर्यते तीर्यावहे तीर्येथे तीर्येते तीर्यामहे तीर्यध्वे तीर्यन्ते तरति ह्य. अतरम् अतरः अतरत् अतराव अतरतम अतरताम् अतराम अतरत अतरन् अतीर्ये अतीर्यावहि अतीर्यथाः अतीर्येथाम् अतीर्यत अतीर्येताम् अतीर्यामहि अतीर्यध्वम् अतीर्यन्त वि. तरेयम् तरे: तरेत् आ. तराणि तर तरेव तरतम् तरेताम् तरेम तरेतम् तीर्येय तीर्येथाः तीर्येत तीर्येवहि तीर्येयाथाम् तीर्येयाताम् तरेयुः EEEEEEEEEEEEEEE तीर्येमहि तीर्येध्वम् तीर्येरन् तीर्यामहै तीयें तीर्यावहै तराव तरतम् तरताम् तराम तरत तरन्तु तीर्यस्व तीयेथाम् तीर्यध्वम् तीर्यताम् तीर्येताम् तीर्यन्ताम् श्व तरिता तरीता तरितारौ तरीतारौ तरितार: 1 तारिता तरीतार: 2 तरिता तरीता तारितारौ तरितारौ तरीतारौ तारितारः 1 तरितारः 2 तरीतारः 3 भवि तरीष्यति तरिष्यति तरीष्यतः तरिष्यतः तरीष्यन्ति 1 तरीष्यते तरिष्यन्ति 2 तरिष्यते तरीष्येते तरिष्येते तरीष्यन्ते 1 तरिष्यन्ते 2 क्रि अतरीष्यत् अतरीष्यताम् अतरीष्यन / अतरीष्यत अतरीष्येताम अतरिष्यत् अतरिष्यताम् अतरिष्यन् / अतरिष्यत अतरिष्येताम् अतरीष्यन्त अतरिष्यन्त2 तेरिम तेरिमहे परो ततार/ततर तेरिव तेरिथ तेरथुः ततार तेरतुः तेरिवहे तेराथे तेराते तेरूः तेरे तेरिध्वे तेरिरे अद्य अतारिषम् 1 अतारी: अतारीत् अतारिष्व अतारिष्म अतारिष्टम् अतारिष्ट अतारिष्टाम् अतारिषुः अतारि अतारि अतरीषाताम् अतरिषाताम् अतरीषत 1 अतरिषत 2 E आशी तीर्यासम् तीर्यास्व तीर्यास्म तीर्याः तीर्यास्तम् तीर्यास्त तीर्यात् तीर्यास्ताम् तीर्यासुः तरीषीष्ट तरिषीष्ट तरीषीयास्ताम् तरीषीरन् / तरिषीयास्ताम् तरिषीरन् 441