________________ कर्मणि धातु. 25 व. धावामि धावसि धावति कर्तरि था - दोडवू धावावः धावाम: धावथः धावथ धावतः धावन्ति धाव्ये / धाव्यसे धाव्यते धाव्यावहे धाव्येथे धाव्येते धाव्यामहे धाव्यध्वे धाव्यन्ते ह्य. अधावम् अधावः अधावत् अधावाव अधावतम् अधावताम् अधावाम अधावत अधावन् अधाव्यावहि अधाव्यथा: अधाव्येथाम अधाव्यत अधाव्येताम् अधाव्यामहि अधाव्यध्वम अधाव्यन्त धावेव धावेयम् धावे. धावेतम् धावेत धाव्येय धाव्येवहि धाव्येमहि धाव्येथाः धाव्येयाथाम धाव्यध्वम् धाव्येत धाव्येयाताम् धाव्येरन् धावत् धावेताम् धावेयुः आ. धावानि धाव धावत धावाव धावतम् धावताम् धावाम धावत धावन्तु धाव्यै धाव्यावहै धाव्यस्व धाव्येथाम् धाव्यताम् धाव्येताम् धाव्यामहै धाव्यध्वम् धाव्यन्ताम् श्व धावितास्मि धावितास्वः धावितास्मः धाविताहे धावितास्वहे धावितास्महे धावितासि धावितास्थः धावितास्थ धावितासे धावितासाथे धाविताध्वे धाविता धावितारौ धावितारः धाविता धावितारौ धावितार: भवि धाविष्यामि धाविष्यावः धाविष्यामः धाविष्ये धविष्यावहे धाविष्यसि धाविष्यथः धाविष्यथ धाविष्यसे धाविष्येथे धाविष्यति धाविष्यतः धाविष्यन्ति धाविष्यते धाविष्येते धाविष्यामहे धाविष्यध्वे धाविष्यन्ते क्रि अधाविष्यम् अधाविष्याव अधाविष्याम अधाविष्ये अधाविष्यावहि अधाविष्यामहि अधाविष्यः अधाविष्यतम् अधाविष्यत अधाविष्यथाः अधाविष्येथाम् अधाविष्यध्वम् अधाविष्यत् अधाविष्यताम् अधाविष्यन् अधाविष्यत अधाविष्येताम् अधाविष्यन्त परो दधाव दधाविव दधाविम दधावे दधाविवहे दधाविमहे दधाविथ दधावथुः दधावदधाविषे दधावाथे दधाविध्वे दधाव दधावतुः दधावुः / दधावे दधावाते दधाविरे अद्य अधाविषम् अधाविष्व अधाविष्म अधाविषि अधाविष्वहि अधाविष्महि 1 अधावीः अधाविष्टम् अधाविष्ट अधाविष्ठाः अधाविषाथाम् अधाविध्वम् अधावीत् अधाविष्टाम् अधाविषुः अधावि अधाविषाताम् अधाविषत आशी धाव्यासम् धाव्यास्व धाव्यास्म धाविषीय धाविषीवहि धाविषीमहि धाव्याः धाव्यास्तम् धाव्यास्त धाविषीष्ठाः धाविषीयास्थाम् धाविषीध्वम् धाव्यात् धाव्यास्ताम् धाव्यासुः धाविषीष्ट धाविषीयास्ताम् धाविषीरन् 45